Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू० ४ इन्द्रकृत्यावसरनिरूपणम् कुञ्जरवनलता पद्मलताभक्तिचित्रम् 'खंभुग्गय वइरवेइयापरिगयाभिरामं स्तम्भोद्ग तवज्रवेदिका परिगताभिरामम् 'विजाहरजमलजुअलजंतजुत्तपिव अच्चीस हस्समालणी' विद्याधर यमलयुगलयन्त्रयुक्तमिव अर्चिसहस्रमालिनीयम् 'रूवगसहस्सकलियं व' रूपकसहस्रकलितम् 'भिसमाणं भिब्भिसमार्ण' भास्यमानं बाभास्यमानम् 'चक्खुल्लोअणलेस्सं सुहफासं सस्सिरीअरूवं' चक्षुलॊचनलेश्यम् सुखस्पर्शम् । सश्रीकरूपम् 'घंटावलिय महुरमणहरसरं' घण्टाबलिकमधुरमनो हरस्वरम् 'सुहं कंतं दरिसणिज्ज' शुभं कान्त दर्शनीयम 'णिउणोविअ मिसिमिसिंतमणिरयणघंटिआजालपरिक्खित्तं निपुणोपेत 'मिसिमिसिंत' देदीप्यमानमणिरत्नघण्टिकाजाल परिक्षिप्तम् 'जोयणसहस्सविच्छिण्णं' योजनसहस्र विस्तीर्ण 'पंचजोयणसयमुग्विद्धं सिग्धं तुरिअं जइणं' पञ्चयोजनशतोच्चत्वम् शीघ्रम् त्वरितं जवनं अतिशयवेगवत 'णिवाहि' निर्वाहि प्रस्तुत कार्य निर्वहणशीलम् 'दिव्यं जाणविमाणं विउव्वाहि दिव्यं यानविमानं विकुर्वस्व विकुर्वणाशक्त्या निष्पादय, एतेषामर्थः अस्मिन्नेव पञ्चमवक्षरकारे प्रथमसूत्रे द्रष्टव्यः, नवरम् योजनसहस्रविस्तीर्णमित्यत्र प्रमाणाङ्गुलनिष्पन योजनलक्ष विज्ञेयम् विउवित्ता' विकुळ विकुर्वणाशक्त्या निष्पाद्य 'एयमाणत्ति पञ्चप्पिणाहि' एताम् उक्त प्रकारामाज्ञप्तिकाम् प्रत्यर्पय समर्पय एवं पालकाय आज्ञातिवान् इति ॥ सू० ४ ॥ विहग, व्याल, किन्नर, रुरु-मृग, सरभअष्टापद, कुंजर-हाथी, वनलता एवं पश्नलता, इन सबके चित्रों की रचना से आश्चर्यप्रद हो, इसके प्रत्येक खंभे में वज्रकी वेदिका हो और उससे यह-अभिराम हो, इत्यादि रूप से इसका वर्णन 'जइणणिवाहि' पद तक का जैसा इसी वक्षस्कार के ५ वे सूत्र में यान विमान का वर्णन पीछे किया जा चुका है वैसा ही वह यहां जानना चाहिये इन समस्त पदों की व्याख्या भी वहीं पर की जा चुकी है अतः वहीं से देखलेनी चाहिये इसे जो १ हजार योजन का विस्तीर्ण कहा गया है सो वह योजन प्रमाणागुल से निष्पन्न हुआ योजन ही गृहीत हुआ है ऐसा जानना चाहिये उत्सेधाङ्गुल से निष्पन हुआ योजन नही जानना चाहिये 'विउवित्ता एयमाणत्तियं पच्चप्पिणाहिं' ऐसे यान विमान की विकुर्वणा करके हमें शीघ्र पीछे खवर दो॥४॥ સરભ, અષ્ટાપદ, કુંજર- હાથી, વનલતા તેમજ પલતા એ બધાનાં ચિત્રોની રચનાથી એ આશ્ચર્ય પ્રદ હોય, એના દરેક સ્તંભમાં વજની વેદિકા હોય અને એનાથી એ અભિराम दातु डाय इत्यादि ३५मां या यान-विमाननु वन 'जइणणिव्वाहि' ५४ सुधी જેવું આ જ વક્ષસ્કારના પાચમાં સૂત્રમાં પહેલાં યાન-વિમાનના પ્રસંગ વખતે કરવામાં આવેલું છે તેવું જ વર્ણન અહીં પણ સમજવું. એ બધા પદની વ્યાખ્યા પહેલાં કરવામાં આવી છે. જિજ્ઞાસુઓ ત્યાંથી વાંચવા પ્રયત્ન કરે. આને જે ૧ હજાર જન જેટલું વિસ્તીર્ણ કહેવામાં આવેલું છે, તે જન પ્રમાણગુલથી નિપન્ન થયેલ જન જ ગૃહીત थये। छे. त्सेधांशुस्था नियन्न थयेयौन atyan न8. 'विउवित्ता एयमाणत्तिय पच्चप्पिणाहि' मेवयान-विभाननी । ४रीने मभन तरत ५०२ माया ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org