Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रासादविमाननिष्कूटापतितशब्दसमुत्थितघण्टाप्रतिश्रुतशतसहस्रसंकुलो जातश्चापि आसीदिति तत्र प्रासादानां विमानानां वा ये निष्कूटाः गम्भीरप्रदेशाः तेषु ये आपतिताः संप्राप्ताः शब्दा: शब्दवर्गणाः पुद्गलाः तेभ्यः समुत्थितानि यानि घण्टा प्रतिश्रुतानां घण्टा सम्बन्धि प्रतिशब्दानां शतसहस्राणि लक्षपरिमितानि तैः संकुलो व्याप्तो जतश्चाप्यभूदित्यर्थः घण्टायां महता प्रयस्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तान् प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्चलितैः प्रतिशब्दैः सकलोऽपि सौधर्मः कल्पो बधिरो जात इति भावः . एवं शब्दमये सौधर्मे कल्पे सजाते सति किं जातं तदाह 'तए णं' इत्यादि 'तएणं तेसिं सोहम्मकप्पवासीणं बहणं वेमाणियाणं देवाण य देतीणय एगंतरइपसत्तणिचपमत्तविसयमुहमुच्छियाणं' ततः शब्दव्याप्त्यनन्तरं खलु तेषां सौधर्मकल्पवासिनां बहूनां वैमानिकानां देवानां देवीनां य एकान्तरतिप्रसक्तनित्यप्रमत्तविषयमुखमूच्छितानाम् एकान्तेन रतौं संभोगे प्रसक्ताः आसक्ताः एत एव नित्यप्रमत्ताः विषयसुखेषु मूच्छिताः अध्युपपन्नाः अत्र कर्मधारयः तेषाम् 'मूसर घंटारसि विउलबोलपूरिजश्वलपडियोहणे कए समाणे घोसणकोऊहलदिण्णकण्णएगग्गचित्त उवउत्तमाणसाणं' सुस्वर घण्टारसितविपुलबोलपूरितचपलप्रतिकप्पे पासायविमाणनिक्खुटावडिअसदसमुहिअ घटापडेंसुआ सयसहस्ससंकुले जाए यावि होत्था इति' इस तरह वह सौधर्म का प्रासादों के एवं विमानों के निष्कुटों में गंभीर प्रदेशों में अप्रति शब्दवर्गणारूप पुद्गलों से उत्पन्न हुइ लाखो घंटा प्रतिध्वनियों से व्याप्त हो गया बधिर जैसा बन गया 'तएणं' इस प्रकार शब्दमय सौधर्मकल्प के हो जाने के बाद 'तेलि सोहम्मकप्पवासीणं वहणं वेमाणियाणं देवाण य देवीण ण एगंतरइपसत्तणिच्चषमतविसयसुहमुच्छियाणं' उन बहुत से सौधर्मकल्पवासी देव और देवियों को जो कि एकान्त रति क्रिया में प्रसक्त थीं और इसी कारण जो विषय सुखमें इकदम मूच्छित हो रही थीं उन्हें 'सूसर घंटारसिथविउलबोल पूरिय चवल बोहणं कए समाणे' सुस्वर घंटा-सुघोषा घंटा के उस सकल सौधर्म देवलोक कुकिंभरी कोलाहल से मुदिअ घंटापडेसुआ सयसहस्ससंकुले जाए यावि होत्या इति' । प्रमाणे सौधम કલ્પ પ્રાસાદોના તેમજ વિમાનોના નિષ્ણુમાં, ગંભીર પ્રદેશમાં આ પ્રતિ શબ્દ વણા રૂપ પુદ્ગથી ઉત્પન્ન થયેલા લાખ ઘંટાઓના નિઓના ગણ ગણાટથી તે સકલ भूमा मधिर व मनी गयो. 'तएणं' ते आ प्रमाणे न्यारे सीध ४८५ १५६मय मनी गयो त्यारे 'तेसि सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण ण एगं. तरइपसत्तणिच्चपमत्तविसयसुहमुच्छियाण' ते घ। सो ४८५वासी हेर मन हेवीએને કે જેઓ એકાન્ત રતિક્રિયાઓમાં તલ્લીન હતા અને એથી જ જે વિષય સુખમાં
४४४ २।४४ ४ी २ । तi 'सूसरघंटारसिय विउल बोल पूंरिय चबल बोहण कर સમાજે તે સર્વને જ્યારે સુસ્વર ઘંટા-સુષ ઘંટાના–તે સકલ સીધર્મ દેવલેક કુક્ષિભરી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org