Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
Antara टीका - पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम्
બાર
प्रधानेन बृहता वा इत्यस्य रवेणेत्यग्रे सम्बन्धः अहतः अनुबद्धो रवस्य विशेषणम्, नाटयं नृतं तेन युक्तं गीतं तच्च वादितानि च शब्दवन्ति कृतानि तन्त्री च वीणा तलौ च हस्तौ तालाच कंशिका : तूर्याणि च पटहादीनि इति वादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो मेघः तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्य साधर्म्यात् स चासौ पटुना दक्षेण प्रादितश्च यः स घनमृदङ्गपटुप्रवादितः स चेति अहतनाटयगीतवादिततन्त्रीतलतालतूर्यघन मृदङ्गपटुप्रवादिता इति इतरेतरद्वन्द्वाद् बहुवचनम् तेषां यो वः तेन करणभूतेन महता रवेण शब्देन अत्र च मृदङ्गग्रहणं तूर्येषु प्रधानं बोध्यम् भोग भोगान् भुञ्जानाः अनुभवन्त्यः ताः दिक्कुमारीमहत्तरिका : विहरन्ति तिष्ठन्ति, आसां नामान्याह - 'तं जहा - भोगंकरा १, भोगवइ २, सुभोगा ३, भोगमालिनी ४ । तोयधरा ५, विचित्ता य ६, पुप्फमाला ७, अणिदिया ८ ॥ भोरा १ भोगवती २ सुभोगा ३ भोगमालिनी ४ । तोयधरा ५ विचित्राच ६ पुष्पमाला ७ अनिन्दिता ८ ॥ १ ॥
-
विविध प्रकार के बाजों की गडगडाट की ध्वनियों से मनोविनोदपूर्वक भोगों को भोगने में लगी हुई थी उन आठ दिक्कुमारिकाओं के नाम इस प्रकार से हैंभोगंकरा १ भोगवती २ सुभोगा ३ भोगमालिनी ४ ॥ ४ ॥ तोयधारा ५ विचित्राच ६ पुष्पमाला ७ अनिन्दिता ८ ॥ १ ॥
-
जब भरत और ऐरवत आदि क्षेत्रों में भगवन्त तीर्थंकर का जन्म होता है, तभी यह जन्ममहोत्सव होता है तीर्थंकर प्रभु का जन्म कर्मभूमि में इम कालों में ही होता है इससे यह जानना चाहिये कि देवकुरू आदि अकर्मभूमियों में तीर्थकर का जन्म नहीं होना है और इन कालों के अतिरिक्त अन्यकालों में नहीं होता है । जब तीर्थंकर प्रभु गर्भ में आते हैं तब ५६ दिक्कुमारीयां प्रभु की माताकी सेवा करने के लिये उपस्थित हो जाती हैं इनमें जो आठ दिक्कुमारियां उनका क्या स्वरूप है यह यहां प्रकट किया गया है जब तृतीय आरा समाप्त વિવિધ પ્રકારના વાદ્યોની ગડગડાટની ધ્વનિએથી મનેાવિનાદ પૂર્વક ભાગે ભાગવવામાં પ્રવૃત્ત હતી. તે આઠ દિકુમારિકાઓના નામે આ પ્રમાણે છે-ભાગકરા-૧, ભાગવતી ૨, सुलोगा 3, लोगभासिनी ४, तोयधरा य, विचित्रा ६, पुष्पभासा ७ अने अनिन्दिता ८. જ્યારે ભરત અને અરવત વગેરે ક્ષેત્રમાં ભગવન્ત તીય કર જન્મ ધારણ કરે છે, ત્યારે જ આ જન્મોત્સવ થાય છે. તી...કર પ્રભુના જન્મ કભૂમિમાં એ કાળે માં જ થાય છે. એથી આ પણ જાણી શકાય કે દેવકુરુ વગેરે અક ભૂમિમાં તી કરાના જન્મ થતા નથી, અને આ કાલેા સિવાય ખીજા કાળેમાં થતા નથી. જ્યારે તૌકર પ્રભુ ગÖમાં આવે છે ત્યારે ૫૬ દિકુમારીએ પ્રભુની માતાની સેવા કરવા માટે ઉપસ્થિત થઈ જાય છે. એમાં જે આઠ દિકુમારીએ છે તેમના સ્વરૂપે કેવાં છે એ વિશે અહીં સ્પષ્ટતા કરવામાં આવેલી છે. જ્યારે તૃતીય આરા સમાપ્ત થવાની અણી પર હાય અને પથ્યનું. આઠમું પ્રમાણુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org