Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. २ ऊर्ध्वलोकवासिनीनामवसरवर्णनम् ५७७ यत् वेलाद्वयमपि वैक्रियसमुद्घा तेन समबहनन् तत् किलैकम् एवम् अभ्रवाल कविकुर्वणाथै द्वितीयम् इदं तु पुष्पवादल कादिकुर्वणाथै तृतीयं वैक्रियसमुद्घातेन समवघ्नन्ति इत्यर्थः, समवहत्य पुष्पवादलकान् विकुर्वन्ति दृष्णान्तमाह-स यथानामको मालाकारदारको मालिकपुत्रः स्यात् यावनिपुणशिल्पोपगतः एका महतीं पुष्पच्छधिकां वा-छाद्यते-उपरि स्थग्यते इति छाद्या छात्रैव छाधिका पुष्पैभृता छाधिका पुष्पच्छाधिका ताम्, पुष्यपटलकं वा पुष्पाधारमाजनविशेषम्, पुष्पचङ्गेरीकां वा प्रसिद्धाम् गृहीत्वा राजाङ्गणं वा राजपागणं यावत् राजो. द्यानं वा समन्तात् रतालहे या पराङ्मुखी सुमुखी तस्याः संमुखीकरणाय कचग्रहगृहीतकरतलप्रभष्टविनमुक्तेन-कचेषु केशेषु ग्रहणं कचग्रहस्तत्प्रकारेण गृहीतं तथा करत लाद् विप्रभुक्तं-त्यतं सात् प्रभ्रष्टं करतलप्रभ्रष्टविप्रमुक्तम् अत्र पदव्यत्ययः प्राकृतत्वात् विशेषणसमासः तेन कचग्रहीतफरतलप्रभ्रष्टविनक्तेन दशार्द्धवर्णेन पञ्चवर्णन कुसुमेन जात्यपेक्षया एकचनं कुसुमजातेन पुष्पपुञोपचारकलितं पुष्पपुञ्जोपचारेरण कुसुमसमूहोपचारेण दिक्कुमारियाओं ने दो बार संवर्तक वायु की विकुर्वणा करने के लिये वैक्रियसमु
द्घात किया वह एक बारका समुद्घात किया गया जानना चाहिये। इसके बाद इन उर्वलोकवासिनी दिक्कुमारियों ने अभ्रवादलिको की विकुर्वणा करने के लिये जो समुद्घात किया, वह दूसरी बारका किया गया समुद्घात जानना चाहिये
और अब यह.पुष्पवालिकों की विकुर्वणा करने के लिये जो समुद्घात किया गया है वह तृतीय वार का समुद्घात किया गया जानना चाहिये । इस तरह के इस तृतीय वार के समुद्घात से उन्हों ने पुष्पवालिकाओं की विकुर्वणा की जैसे कोई मालाकार का दारक हो और वह यावत् शिल्पोपगत हो, सो वह जैसे एक महती पुष्पों से भरी हुई छाधिका को या पुष्पाधार भाजन विशेष को-या पुष्पचंगेरिका को लेकर राजाङ्गण को यावत् सब ओर से कचग्रह के अनुसार ग्रहीत एवं करतल से छूट कर गिरे हुए ऐसे पांचवर्ण के कुसुमों से पुष्पपुञ्जोपचार युक्त સંવર્તક વાયુની વિદુર્વાણ કરવા માટે ક્રિય સમુદ્રઘાત કર્યો. આ એક વખત સમુઘાત કર્યો આમ જાણવું જોઈએ. ત્યાર બાદ તે ઉદ્ઘલેક વાસિની દિકુમારિકાઓએ અભિવાઈલિકાઓની વિમુર્વણું કરવા માટે જે સમુદુઘાત કર્યો. તે બીજી વખત કરવામાં આવેલ સમુદ્રઘાત હતો આમ માનવું જોઈએ. અને હવે આ જે પુષ્પ વાદળિયેની વિકુણા કરવા માટે સમુદ્દઘાત કર્યો, આ ત્રીજી વખત કરવામાં આવેલે સમુદુઘાત હતે આમ સમજવું જોઈએ. આ પ્રમાણે આ ત્રીજી વખતના સમુદ્રઘાતથી તેમણે પુષ્પવાéલિકાઓની વિમુર્વણા કરી, જેમ કઈ માલાકારનો દારક હોય અને તે યાવત શિપગત હોય, તે તે જેમ એક મહતી પુ૫-ભરિત છાધિકાને કે પુષ્પાધાર ભાજન વિશેષને કે પુ૫ ચંગેનિકાને લઈને રાજાંગણને યાવત્ સર્વ તરફથી કચગ્રહ મુજબ ગૃહીત તેમજ કરતલથી મુક્ત થયેલાં એવાં પાંચ વર્ણના કુસુમથી પુષ્પjપચાર કરે છે, તે
ज०७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org