Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम्
५७९
ज्ञातव्यम्, तथा च तत्कालागुरुप्रवरकुन्दरु रुतुरुष्कदहधूपधूपितं 'महमहेति' गन्धोद्धूताभिरामं सुगन्धवरगन्धितं गन्धवर्तिभूतं दिव्यम् अतएव सुरखराभिगमनयोग्यम् सुरवरस्यइन्द्रस्य अभिगमनाय अवतरणाय योग्यम् 'करेंति' कुर्वन्ति 'करिता' कृश्वा 'जेणेव भगवंतित्थयरे तित्थयरमाया य तेणेव उवागच्छंति' यत्रैव भगवान् तीर्थंकरः तीर्थङ्करमाता च तत्रैव उपागच्छन्ति, 'उवागच्छित्ता' उपागत्य 'जाव आगायमाणीओ परिगायमाणीओ चिति' यावदागायन्त्यः परिगायन्त्यः तिष्ठन्तीति आ - ईषत्स्वरेण गायः यः प्रारम्भकाले मन्दस्वरेण गायमानत्वात् परिगायन्त्यः - गीत प्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्यस्ताः अष्टौ ऊर्ध्वलोकवास्तव्याः दिक्कुमारीमहत्तरिका स्तिष्ठन्तीति अत्र यावत् पदात् अदूरसामन्ते इति ग्राह्यम् ॥ सू० २॥
मूलम् - तेणं कालेणं तेणं समएणं पुरत्थिमरुयगवत्थव्वाओ अटू दिसाकुमारी महत्तरियाओ सएहिं सएहिं कूडेहिं तहेव जाव विहरंति, तं जहा - णंदुत्तराय १, मंदार, आणंदा३ दिविद्धणा४ | विजया य५ वेजयंती६ जयंती७, अपराजिया८ ||१|| सेसं तं चेत्र तुब्भाहिं ण भाइयव्वं परिमित क्षेत्र को यावत्- 'कुंदरुक्कतुरककडलंतधूवमघमघन्तगंधुद्धयाभिरामं सुगंधवरगंधियं गन्धवहिभूयं दिव्वं' काला गुरु की प्रवर कुन्दरुककी, एवं तुरुष्क - लोमान की धूप जला कर सुगंधित करदिया और उसे ऐसा बना दिया कि मानों यह एक गंध की गोली ही हो इस प्रकार से उस समस्त एक योजन परिमित भूभाग को उन्हों ने सुरवर इन्द्र के अवतरण के योग्य कर दिया 'करिता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति-उवागच्छित्ता जाव आगायमाणीओ परिगायमाणीओ चिति' करके फिर वे जहां भगवान् तीर्थकर और तीर्थंकर जननी थी वहां आई-वहां आकर वे अपने उचित स्थान पर खडी हो गई और पहिले धीरे से और बाद में जोर से मांगलिक जन्मोत्सव के गीत गानें लगी ॥ २ ॥
सुगंधवरगंधियं गन्धवट्टिभूयं दिव्व' असा गुड्नी, अवर डरउनी तेभन रुष्ठ सामान નને ધૂપ સળગાવીને સુગંધિત કરી દીધું અને એવું ખનાવી દો કે જાણે આ એક ગાંધી ગાળી ન હાય આ પ્રમાણે તે સમસ્ત એક ચેાજન પરિમિત ભૂભાગને તેમણે सुरवर इन्द्रनां भाटे अवतरणु योग्य मनावी ही 'करिता जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उबागच्छंति, उवागच्छित्ता जाव आगायमाणीओ परिगायमणीओ चिट्ठति' બનાવીને પછી તેએ સવે જ્યાં ભગવાન્ તીથંકર અને તીકર જનની હતાં ત્યાં ગઈ. ત્યાં જઈને તેઓ પોતાના ઉચિત સ્થાને બેસી ગઈ અને પહેલા ધીમે-ધીમે અને ત્યાર બાદ જોરજોરથી માંગલિક-જન્માત્સવ ગીતા ગાવા લાગી. । ૨ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org