Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे निष्काशयन्ति निहज्य ताः किं कुर्वन्तीत्याह-तं जहा रयणाणं जाव संवट्टगवाए विउव्यंति' तद्यथा रत्नानां यावत् संवर्तकवातान् विकुर्वन्ति अत्र यावरपदात् 'वइराणं वेरुलिआणं, लोहिअक्खाणं, मसारगल्लाणं, हंस भाणं, पुलयाणं, सोगंधियाणं, जोईरसाणं, अंजणाणं, अंजण पुलयाणं, जायरूवाणं, अंशाणं, फलिहाणं रिट्ठाणं, अहाबायरे पुग्गले परिसाउँति परिसाडित्ता अहा सुहुमे पुग्गले परिआदिअंति, दुषि वेउविसपुग्धारणं समोहणंति समोहणित्ता' इतिपदसङ्ग्रहः, हीरकाणाम् १ व त्राणाम् २ वैडूर्याणम् ३ लोहिताक्षःणाम् ४ मसारगल्लानाम् ५ हंसगर्भाणाम् ६ पुलकानाम् ७ सौगन्धकानाम् ८ उयोतिरसानाम् ९ अञ्जनानाम् १० अञ्जन पुलकानाम् ११ जातरूपाणाम् १२ सुवर्णरूप्याणाम् १३ अङ्कानाम् १४ स्फटिकानाम् १५ रिष्टानाम् १६ एतेषां तत् तमाम पोडशरत्नविशेषाणां सम्बन्धिनो यथा बादरान् असारान् पुद्गलान् परिसाटयन्ति परित्यजन्ति, परिसाटय असारान् पुद्गलान् परित्यज्य यथा सूक्ष्मान् सारान् पुद्गलान् पर्याददते गृहन्ति इष्ट कार्य सम्पादनाथ द्वितीयमपि वारम् चैक्रियसमुद्घातेन वैक्रियकरणार्थ प्रयत्नविशेषेण समवघ्नति आत्म प्रदेशान् दृरतो विक्षिनिकाल कर उन आत्मप्रदेशों को उन्होंने संख्यात योजनों तक दण्डाकार में दण्ड के आकार के रूप में-परिणमाया 'तं जहा रयणाणं जाव संवगवाए विउव्वंति, विउविता ते णं सिवेणं मउएणं मारुएणं अणुभूएणं भूमितलविमल करणेगं मणहरेणं' और फिर उन्होंने यावत्पद गृहीत-"वइराणं वेरुलिआणं, लोहियक्खाणं मसारगल्लागं, हंसगम्भाणं, पुलवाणं, सोगंधियाणं, जोइ. रसाणं अंजगाणं, अंजणपुलयाणं, जायरूवाणं, अंकाणं, फलिहाणं' हीरों के, वनों के, वैडूथों के, लोहिताक्षों के, मसारगल्लों के, हंसगर्भो के, पुलकों के, सौगन्धिकों के, ज्योतिरसों के, अञ्जनों के, अञ्जन पुलकों के, जातरूपों के सुवर्णरूपों के, अङ्कों के स्फटिकों के और रिष्टों के तथा रत्नों के असार पुतलों को छोडकर यथा सूक्ष्म पुद्गलों को सार पुद्गलों को ग्रहण किया फिर उन्होंने इष्ट कार्य के संपादन के निमित्त द्वितीय वार भी वैक्रिय रामुद्धात किया और उससे તે આત્મ પ્રદેશોને તેમણે સંખ્યાત એજને સુધી દંડાકારમાં દંડન આકારના રૂપમાં-પરિ
त ४ा. 'तं जहा रयणाणं जाव संवट्टगवाए विउव्वंति, विउत्रित्ता तेणं सिवेणं मउएणं मारुएणं अणु एणं भूमितलविमलकरणेणं मणहरेणं' मने पछी तमो यावत् ५६ गृहीत 'वइराणं वेरुलिआण, लोहियक्खाणं मसारगल्लाणं, हंसगब्भाणं पुलयाणं सोगंधियाणं, जोइरसाणं, अंजणाणं, अंजणपुलयाण, जायरूवाणं, अंकाणं, फलिहाणं' हीयाना, नाना पैडूर्योना, alsaना, मसाnatil, साना, पुरा, सोधियाना, तिरसाना, मनનેના, અંજન પુલકેના, જાત રૂપોના. સુવર્ણરૂપોના, અંના સ્ફટિકના અને રિક્ટના તથા રત્નના અસાર પુદ્ગલેને છોડીને યથા સૂમ પુદ્ગલેને સાર પુદ્ગલેને ગ્રહણ કર્યા. તે પછી તેમણે ઈડટ કાર્યના સંપાદન માટે બીજીવાર પણ વૈકિય સમુદ્યત કર્યો અને તેથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org