Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. २ ऊर्ध्वलोकवासिनीनामवसरवर्णनम् ननु अधोलोकवासिनीनां गजदन्तगिरिगतकूटाष्टके यथा क्रीडानिमित्तको वासस्तथैव तासामपि अत्र भविष्यतीति चेत्, मैवं यथाऽधोलोकवासिनीनां गजदन्तगिरिनामधो भवनेषु वासः श्रूयते तथैतासाम् अश्रूयमाणत्वेन तत्र निरन्तरेण वाससद्भावात् ततश्चोर्ध्वलोकवासित्वोपपत्तेः । एतासां नामानि पदबन्धेनाह 'तं जहा-मेहंकरा १ मेहवई २ सुमेहा ३ मेहमालिनी ४ । सुवच्छा ५ वच्छमित्ताय ६ वारिसेणा ७ बलाहगा ८ ॥१॥ तद्यथा-मेघङ्करा १ मेघवती २ सुमेघा ३ मेघमालिनी ४ । सुवत्ता ५ वत्समित्रा च ६ वारिषेणा ७ बलाहका ८॥१॥ 'तए णं तासिं उद्धलोगवत्थव्वाणं अट्ठण्डं दिसाकुमारीमहत्तरियाणं पत्तेयं पत्तेयं आसणाई चलंति' ततः खलु तदनन्तरं किल, तासाम् ऊर्ध्वलोकवास्तव्यानाम् अष्टानां दिक्कुमारीमहत्तरिकाणां प्रत्येकं प्रत्येकम् आसनानि चलन्ति चलितानि भवन्ति 'एवं तं चेव पूनवणियं भाणियव्वं जाव अम्हेणं देवाणुप्पिये ! उडलोगवत्थव्वाओ अढदिसाकुमारी चाहिये कि जिस प्रकार अधोलोकवासिनी आठ दिक्कुमारिकाओं का वास गजदन्तगिरिगत अष्टकूटों में क्रीडा के निमित्त होता है और इसी से उन्हे "अधोलोक वासिनी" इस विशेषण से अभिहित किया गया है तो ऐसाही इनका निवास पञ्चशतिक आठ कटों में रहने से होता होगा? क्योंकि अधोलोकवासिनी
आठ दिक्कुमारिकाओं का तो वास इसी प्रकार से गजदन्तगिरियों के नीचे के भवनों में सुना गया है वैसाइन उवलोकवासिनी आठ दिक्कुमादिकाओं के वहां निवास के सम्बन्ध में नहीं सुना गया है। ये तो वहां निरन्तरही रहती है 'तएगं तासिं उद्धलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरियाणं पत्तेयं २ आसणाई चलति' जब तीर्थकर प्रभु का जन्म हो चुका-तब इन उप्रलोकवासिनी आठ दिक्कुमारिकाओं ने अपने अपने आसनों को कम्पित होते हुए देखा 'तं चेव पुधवणियं भाणियन्वं' तो देखकर के उन्होने क्या किया-इस सम्बन्ध में जानने के लिये सूत्र प्रथम में जैसा कहा गया है वैसाही यहाँपर भी समझना चाहियेપંચતિક આઠ ફટમાં રહેવાથી છે. અહીં એવી આશંકા કરવી જોઈએ નહિ કે જેમ અલેકવાસિની આઠ દિકુમારિકાઓનો વાસ ગજદન્ત ગિરિગત અષ્ટ કૂટમાં કીડા નિમિત્તે राय छ, भने मेथी तभने 'अधोलोकवासिनी' से विशेषyथी समिति ४२वाभां આવી છે તે આ પ્રકારને જ એમને નિવાસ પંચશતિક આઠ કૂટમાં રહેવાથી તે હશે? કેમકે અલેકવાસિની આઠ દિકુમારિકાઓને વાસ તે આ પ્રમાણે ગજદન્ત ગિરિઓની નીચેના ભવનમાં સાંભળવામાં આવેલ છે, એ જ પ્રમાણે એ ઉર્વલેકવાસિની આઠ દિકુમારિકાઓ ત્યાં નિવાસ કરે છે, એવું સાંભળવામાં આવ્યું નથી, એ તે નિરંતર त्या २९ छे. तए णं तासि उद्धलोगवत्थव्वाणं अढण्हं दिसाकुमारीमहत्तरियाणं पत्तेय २ आसणाई चलंति' न्यारे ती ४२ प्रभुना .५ ई गयो, त्यारे से वासिनी मा हभा२ि४ामा पातपाताना भासन। ४पित यता नयां. 'तं चेव पुव्ववण्णिय भाणियवं તે જોઈને તેમણે શું કર્યું ? આ સંબંધમાં જાણવા માટે સૂવ પ્રથમમાં જે પ્રમાણે કહે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org