Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४३२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
शालाः वृक्षाः यरिमस्तद् भद्रशालं शेषं प्राग्वत् १, 'णंदणवने' नन्दनवनं नन्दयति--सुगदीनानन्दयतीति नन्दनं तच्च तद्वनं नन्दनवनम् २, 'सोमणसवणे' सौमनसवनं सुमनसो देवास्तेषामिदं सौमनसं तच्च तद्वनं तथा, देवोपभोग्य भूमिकासनादि शालित्वात् ३, 'पंडगवणे' पण्डकवनं-पण्डते तीर्थकृतत्यन्माभिषेकधामतया सकलवनेषु मूर्धन्यतां गच्छतीति पण्डकं, तच्च तद्वनं तत्तथा ४, इमानि चत्वारि मन्दरं परिवेष्टय स्वस्वस्थाने तिष्ठन्ति तत्र प्रथमवन स्थान निर्देष्टुमुपक्रमते - 'कहि णं भंते 1 वव खलु भदन्त ! इत्यादि प्रश्नमूत्रं सुगमम्, उत्तरसूत्रे - 'गोयमा !' गौतम ! 'धरणिअले' धरणितले 'एत्थ' अत्र - अत्रान्तरे 'णं' खल 'मंदरेमेरो 'प' पर्वते 'भदसालवणे' भद्रशालवनं 'णा'' नाम 'वणे' यनं 'पण्णत्ते' प्रज्ञतम्, तच्च ' पाईणपडीणायए' प्राचीनप्रतीचीनाप्तं पूर्वपश्चिपदीर्घम् 'सोमणस विज्जुप्पहगंध'मायणमालवं ते हिं' सौमनसवि द्युत्प्रभगन्धमादनमाल्यवद्भिः 'वक्खारपव्वएहि' वक्षस्कार पर्वतैः 'सीया सीयोयाहि' शोताशोतोदाभ्यां 'य' च 'महाणई वि' महानदीभ्याम् 'अट्टभागपविभत्ते ' वन है उसमें आलय या वृक्षशाखाएँ या वृक्ष बहुत ही सरल है सीधे हैं टेडे. मेडे नही हैं । द्वितीय नन्दन वन में देवादिक आनन्द करते हैं सौमनसवन एक प्रकार से देवताओं का घर जैसा है तथा जो पंडकवन है उसमें तीर्थकरों का जन्माभिषेक होता है अतः इसे सब वनों से उत्तम कहा गया है ये चार वन मेरुको अपनी अपनी जगह पर घेरे हुए स्थित है। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं - (कहिणं भंते ! मंदरे पच्चए भद्दसालवणे नाम वणे पण्णत्ते) हे भदन्त ! मन्दर पर्वत पर भद्रशालवन कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं - (गोयमा ! धरणिअले एत्थणं मंदरे पाए भद्दसालवणे णामंबणे पण्णत्ते) हे गौतम ! इस पृथ्वी पर वर्तमान सुमेरु पर्वत के ऊपर भद्रशालवन कहा गया है (पाईणपडीवायए) यह वन पूर्व से पश्चिम तक लम्बा है (उदीर्णदाहिणविच्छिणे) उत्तर और से दक्षिणतक विस्तीर्ण हैं (सोमणसविज्जुप्पह गंधमायण मालवतेहिं નસવન અને પડકવન. એમાં જે ભદ્રશાલ વન છે, તેમાં આલય અથવા વૃક્ષશાખાએ અથવા વૃક્ષે અતીવ સલ છે–સીતા છે—વાંકાચૂકા ની, દ્વિતીય નન્દનવનમાં દેાર્દિકે આનંદ કરે છે. સૌમનસવન એક રીતે દેત્રતાએના માટે ઘર જેવું છે. તથા જે પ`ડકવન છે તેમાં તીકરાના જન્માભિષેક થાય છે, એથી આને બધા વનામાં ઉત્તમ કહેવામાં આવેલ છે એ ચાર વના મેરુને પોતપોતાના સ્થાને આવૃત કરીને સ્થિત છે. હવે ગૌતમસ્વામાં પ્રભુને सालवना प्रश्न उरे छे 'कहिणं भंते! मं रे पव्वए भदसालवणे पण्णत्ते' हे लढत ! भरपर्वत उपर लद्रशासन यां स्थणे मावेस छे ? रोना भाभ अ हे- 'गोयमा ! धरणिअले पत्थगं मंदरे पव्वए मदस लवणे णामं वणे पण्णत्त' हे गौतम! या पृथ्वी उपर वर्तमान सुमेरु पर्वतनी ३५२ लद्रशास वन आवे छे. 'पाईणपडीणायए' आ वन पूर्वथी पश्चिम सुधी दीर्घ छे. 'उदीणदाहिण विच्छ्रिणे' भने उत्तरथी 'क्षण सुधी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org