Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
'जम्बूद्वीपप्रशतिसूत्रे
परिणामानुगतविच्छेदरूपाः पृथिव्यादयः काण्डसंख्यां कर्द्धयेयुरिति चेत् सत्यम् अत्रोच्यतेअधस्तन काण्डस्य पृथिव्यादि भेदकथनस्येदं तात्पर्यम् - प्रथमकाण्डं क्वचित्पृथ्वी बहुलं काचिदुपलबहुलं क्वचिद् वज्रबहुलं काचिच्छर्कराबहुलं न तु पृथिव्यादि चतुष्टयातिरिक्ताङ्कस्फटिकादि घटितमिति नियमेन पृथिव्यादिरूपविभागा न काण्डस्य किन्तु काण्डस्य प्रथमभेदे स्वस्वप्राचुर्यदर्शक एव इति काण्डसंख्यां वर्द्धयितुं पृथिव्यादयो न शक्नुवन्ति,
अथ मध्यमकाण्ड वस्तूनि वर्णयितुमुपक्रमते - 'मज्झिमिल्लेणं भंते !' मध्यमं खलु भदन्त ! 'कंडे' काण्ड 'कवि' कतिविधं कियत्प्रकारकं 'पण्णत्ते ?' प्रज्ञप्तम् ?, 'गोयमा !" गौतम ! मध्यमं काण्ड 'चउत्रिहे' चतुर्विधं 'पण्णत्ते' प्रज्ञतम्, 'तं जहा' तद्यथा - 'अंको' अङ्कः'फलिहे' स्कटिकः - स्कटिकमनिः २, 'जायरू वे' जातरूपं सुवर्णम् ३, 'रयए' रजतं रूप्यम् अङ्करत्नम् १, ४, एतचतुष्टयमयं मध्यमं काण्डमिति भावः, अत्रापि प्रथम काण्डवत् क्वचिदङ्कतो फिर यह चतुः प्रकारता विरुद्ध पड जावेगी तो इस शंका का उत्तर ऐसा हैं कि यह प्रथम काण्ड की चतुः प्रकारता विरुद्ध नही पडेगी- क्यों कि प्रथम काण्ड क्वचित् स्थल पर पृथिवी बहुल है, क्वचित् स्थल पर उपल बहुल है, क्वचित् स्थल पर बत्र बहुल है और क्वचित् स्थल पर शर्करा बहुल है इन चार प्रकार से अतिरिक्त अङ्करत्न या स्फटिकादि से वह बहुल नहीं है इस कारण ये पृथिव्यादिरूप विभाग काण्ड के प्रथम भेद में अपनी अपनी प्रचुरता के प्रदर्शक कही हैं - इसलिये काण्ड की संख्या इनसे नहीं बढ सकती है 'मज्झिमिल्ले णं भंते ! कंडे कइचिहे पण्णत्ते' हे भदन्त । मध्यमकाण्ड कितने प्रकार का कहा गया है ? तो इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! चउब्विहे पण्णत्ते' हे गौतम ! मध्यमकाण्ड चार प्रकार का कहा गया है- 'तं जहा' जैसे 'अंके, फलि हे जायरूवे, रयए' अङ्करत्नरूप, स्फटिकरूप, जातरूप रूप, और सुवर्णरूप इन भेदों से यही समझना चाहिये कि प्रथम काण्ड की तरह यह काण्ड भी कहीं २ अङ्करत्न ચતુઃપ્રકારતા વિરુદ્ધ લેખશે. આ શંકાને ઉત્તર આ પ્રમાણે છે કે આ પ્રથમકાંડની ચતુઃ પ્રકારતા વિરુદ્ધ લેખાશે નહિ. કેમકે પ્રથમ કાંડ કૂચિત સ્થળે પૃથિવી અહુલ છે, ચિત્ સ્થળે ઉપલ બહુલ છે, ક્વચિત્ સ્થળે વજ્ર અહુલ છે અને ચિત્ સ્થળે શર્કરા બહુલ છે. એ ચાર પ્રકારેા સિવાય અંક, રત્ન કે સ્ફટિકાદિની દૃષ્ટિએ તે બહુલ નથી. એથી આ પૃથિવ્યાદિ રૂપ વિભાગ કાંડના નથી પણ કાંડના પ્રથમ ભેદમાં પેત-પે!તાની પ્રચુરતાના प्रदर्श । छे. मेथी अंडनी संख्या मेमनाथी वघती नथी. 'मज्झिमिल्ले णं ते! कंडे कवि पण्णत्ते' हे लत ! मध्यमंड डेटा प्रश्न वामां आवे छे ? तो सेना वाणमां अलु ४ छे - 'गोयमा ! चउबिहे पण्णत्ते' हे गौतम! मध्यम ठांउ याराना वामां भावेश छे. 'तं जहां, 'अंके, फलिहे जायवे, જાત રૂપ અને સુવર્ણ રૂપ. એ ભેદ્દેથી એજ
म
४९६
Jain Education International
रयए' भरत्न ३५, २३४३५, સમજવુ જઇએ કે પ્રથમ કાંડની જેમ
For Private & Personal Use Only
www.jainelibrary.org