Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. ४० रम्यकवर्षनिरूपणम्
५२५
भदन्त ! 'एवं बुच्चइ' एवमुच्यते 'रम्मए वासे २' रम्यकं वर्षम् २१, इति भगवानाह - 'गोयमा' गौतम ! ' रम्गवासे' रम्यकवर्ष रम्यते -क्रीडयते बहुविध कल्पवृक्षैः काञ्चनमणिमयैस्तत्तत्प्रदेशै र तिरामणीयकेन रतिविषयीक्रियत इति रम्यं तदेव रम्यकं तच्च वर्ष चेति रम्यक वर्षम् 'णं' खलु 'रम्मे रम्मए रमणिज्जे' रम्यं रम्यकं रमणीयम् एतानि त्रीण्यपि समानार्थकानि पदानि रामणीयकातिशयद्योतनार्थमुपात्तानि 'रम्मए य इत्थ देवे जाव परिवसई' रम्यकात्र देवो यावत् परिवसति अत्र यावत्पदेन महर्द्धिकादि पल्योपमस्थितिकान्तपदानां सङ्ग्र होऽष्टम सूत्राद् बोध्यः, तदर्थोऽपि तत एवावगन्तव्यः, एतादृशो देवः परिवसति तेन तद्रम्यकं तद्योगाद् रम्यक मित्येवमुच्यते । अथ रुक्मिनामकं पञ्चमं वर्षधरपर्वतं वर्णयितुमुपक्रमते'कहि णं भंते !' इत्यादिद- क्व खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'रुपी णामं restore' cant नाम वर्षधरपर्वतः 'पण्णत्ते' : प्रज्ञप्तः, इति प्रश्नस्य भगवानुत्तरमाह - 'गोयमा !' गौतम ! 'रम्पगवासस्त' रम्यकवर्षस्य 'उत्तरेणं' उत्तरेण उत्तरदिशि 'हेरण्णवयइसकी उत्तर दिशा में है । 'से केणणं भंते ! एवं वुच्चइ रम्मए वासे २' हे भदन्त ! इस क्षेत्र का नाम 'रम्यक' ऐसा किस कारण से आपने कहा है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! रम्मगवासेणं रम्मे रम्मए रमणिज्जे, रम्मए अ एत्थ देवे जाव परिवसइ से तेणट्टेणं' हे गौतम ! यहां पर नाना प्रकार के कल्पवृक्ष है और स्वर्णमणि खचित अनेक प्रकार के प्रदेश है इससे यह क्षेत्र रमणीय हो रहा है अतः इसी कारण इस क्षेत्र का नाम रम्यक्र ऐसा कहा गया है रम्य रम्यक रमणीयक ये एक ही अर्थ के वाचक शब्द है । दूसरी बात यह भी है कि इस रम्यक क्षेत्र में रम्यक नामका देव रहता है अतः इस महर्द्धिक देव आदि के संबन्ध से भी इसका नाम रम्यक ऐसा कहा गया है 'कहि णं भंते ! जंबुद्दीवे दीवे रुपी णावं वासहरपत्रए पण्णत्ते' अब गौतमने प्रभु से ऐसा पूछा है कि हे भदन्त इस जम्बूद्वीप नामके द्वीप में रुक्मी नामका वर्षधर पर्वत
,
हिशमां आवेली छे. 'से केणट्टेणं भंते ! एवं बुच्चइ रम्मए वासे २' हे लहंत ! क्षेत्र' नाम '२भ्यम्' मेवु शा अरथी आपश्री धुं छे? सेना न्वामां प्रभु छे- 'गोयमा ! रम्मगवासेणं रम्मे रम्मए रमणिज्जे रम्मए अ एत्थ देवे जाव परिवसइ से तेणट्टेणं' हे ગૌતમ ! અહીં અનેક પ્રકારના કલ્પવૃક્ષે છે અને સ્વણુ મણિ ખચિત અનેક પ્રકારના પ્રદેશે છે. આથી આ ક્ષેત્ર રમણીય થઇ ગયુ છે. એટલા માટે જ આ ક્ષેત્રનું નામ રમ્યક્ એવુ પ્રસિદ્ધ થઈ ગયું છે. રમ્ય, રમ્યક, રમણીય એ ખધાં સમાનાર્થી શબ્દો છે, ખીજી વાત
આ છે કે આ રમ્યક ક્ષેત્રમાં રમ્યક નામે ધ્રુવ રહે છે. એથી આ મહદ્ધિક ધ્રુવ વગેરેના समंधधी एणु या क्षेत्र नाम रम्य४ मेवु हेवामां आव्यु छे. 'कहिणं भंते ! जंबुद्दी वे दीवे रुपी णामं वासहरपव्त्रए पण्णत्ते' वे गौतमे प्रभुने मा लता प्रश्न यछे ભત ! આ જમ્મૂદ્રીપ નામક દ્વીપમાં રુમી નામે વધર પ°ત ક્યા સ્થળે આવેલા છે ?
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International