Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४४ रम्यकवर्षनिरूपणम्
५२३ 'पण्णत्त' प्रज्ञप्तः ?, इति प्रश्नस्य भगवानुत्तरमाह-'गोयमा !' गौतम ! 'णरकताए' नरकान्ताया महानद्याः पच्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'णारीकंताए' नारीकान्ताया नद्याः 'पुरथिमेणं' पौरस्त्येन-पूर्वदिशि 'रम्मगवासस्स' रम्यकवर्षस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे-अत्यन्तमध्यदेशभागे 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'गंधावई णाम' गन्धापाती नाम 'वट्टवेयद्ध पव्वए' वृत्तवैताढयपर्वतः 'पण्णत्ते' प्रज्ञप्तः, अस्य वर्णनं विकटापातिवृत्तवैताढयपर्वतवत् प्रदर्शयितुमाह-'जं चेव' वियडावइस्स' यदेव विकटापातिनो वर्णनं 'तं चेव' तदेव वर्णनं 'गंधावइस्सवि' गन्धापातिनोऽपि 'वत्तव्यं वक्तव्यम्, अत्र समानक्षेत्रस्थितिकत्वा. द्विकटापातिन एवातिदेशः, तेन सविस्तरनिरूपितस्यापि शब्दापातिनोऽतिदेशाभावे न क्षतिः अत्र गन्धापात्यपेक्षया यो विशेषस्तमाह-'अहो' अर्थः-वक्ष्यमाणो नामार्थः तथाहि-'बहवे' बहूनि-प्रचुराणि 'उप्पलाई उत्पलानि कुवलयानि चन्द्रविकाशीनि कमलनि 'जाव' यावत् पाती वृत्त वैताढय पर्वत रम्यम क्षेत्र में कहां पर हैं ? इसके उत्तर में प्रभु कहते है-'गोयमा ! णरकताए पच्चत्थिमेणं णारीकंताए पुरस्थिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थणं गंधावईणामं वटवेअढे पव्वए पण्णत्ते' हे गौतम ! नरकान्ता नदी की पश्चिमदिशा में एवं नारीकान्ता नदी की पूर्वदिशा में रम्यक क्षेत्र में उसके बहुमध्यभाग में यह गन्धापाती नामका वृत्तवैताढय पर्वत कहा गया है 'जं चेव वियडावइस्स तंचे व गंधावइस्स वि वत्तव्य' इसका वर्णन विकटापाति वृत्तवैताढय पर्वत के जैसा जानना चाहिये यह विकटापाति वृत्तवैताढय पर्वत हरिवर्ष क्षेत्र में स्थित कहा गया है उसकी उच्चता आदि के जैसी ही इसकी उच्चता आदि है यहां पर विस्तार रूप से निरूपित किये गये शब्दापाती वृत्तवैताढय पर्वत के अतिदेश को छोड कर जो विकटापाति पर्वत का अतिदेश किया गया है उसका कारण उन दोनों की तुल्य क्षेत्र स्थितिकता है। गन्धा
ગન્ધાવાતી વૃત્તવૈતાઢય પર્વત રમ્યક ક્ષેત્રમાં ક્યાં સ્થળે આવેલું છે? એના જવાબમાં પ્રભુ ४ छे-'गोयमा ! णरकांताए पच्चत्थिमेणं णारीकंताए पुरथिमेणं रम्मगवासस्स बहुमज्झ देसभाए एत्थणं गंधावई णामं वट्टवेअद्धे पव्वए पण्णत्ते' ३ गौतम ! न२४ता नहीनी પશ્ચિમ દિશામાં તેમજ નારી કાન્તા નદીની પૂર્વ દિશામાં રમ્યક ક્ષેત્રમાં તેના બહુમધ્ય भागमा गया। नामे वृत्त वैताढय ५ मावसो छ. 'जं चेव वियडावइस्स तं चेव गंधावइस्स वि दत्तव्यं' सानु वन विटाति वृत्तवेतादय पत र or any જોઈ એ આ વિકટ પતિ વૃત્ત વિતાઢય પર્વત હરિવર્ષ ક્ષેત્રમાં સ્થિત છે. એની ઉચ્ચતા વગેરે જેવીજ ઉચ્ચતા તેની પણ છે. અહીં વિસ્તાર રૂપમાં નિરૂપિત કરવામાં આવેલા શબ્દાપાતી વૃત્તવૈતાઢય પર્વતના અતિ દેશને બાદ કરીને જે વિકટાપાતિ પર્વતના અતિ દેશ વિશે કહેવામાં આવેલું છે તેનું કારણ એ બન્નેની તુલ્ય ક્ષેત્ર સ્થિતિકતા છે. ગળ્યા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org