Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्र अग्रे वक्ष्यमाणस्य तन्नामकस्य वर्षधरपर्वतस्य 'दक्षिणेणं' दक्षिणेन-दक्षिणदिशि 'पुरथिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य पूर्वदिग्वति लवणसमुद्रस्य 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'पच्चिस्थिमलवणसमुदस्स' पश्चिमलवणसमुद्रस्य 'पुरथिमेणं' पौरस्त्येन-पूदिशि 'एवं' एवम् एतादृशेनाभिलापकेन 'जहचेव' यथैव येनैव प्रकारेण 'हरिवासं' हरिवर्ष भणितं 'तहचेव' तथैव तेनैव प्रकारेण 'रम्मयं वासं' रम्यकं वर्ष 'भाणियव्यं' भणितव्यं-वक्तव्यम् , अत्र हरिवर्षापेक्षया यो विशेपस्तं प्रदर्शयितुमाह-'णवरं' नवरं केवलं 'दक्खिणेणं' दक्षिणेन दक्षिणदिशि 'जीवा' जीवा-धनुः प्रत्यश्चाकारप्रदेशः 'उत्तरेणं' उत्तरेण उत्तरदिशि ‘धणुं' धनु:-धनुष्पृष्ठम् 'अवसेसं' अवशेषम्-अवशिष्टं विष्कम्भायामादिकम् 'तं चेव' तदेव हरिवर्षप्रकरणोक्तमेव बोध्यम् । अथ पूर्व सूत्रे नारीकान्ता नदी रम्यमवर्ष गच्छन्ती गन्धापातिवृत्तवैताढयपर्वत योजनेनासम्प्राप्ता पश्चिमाभिमुखी परावृत्ता सतीत्याधुक्तं तत्र गन्धापाती नाम वृत्तवैताढयपर्वतः कुत्रास्तीति पृच्छति-'कहिणं भंते !' इत्यादि-क्य खलु भदन्त ! 'रम्मए वासे' रम्यके वर्षे 'गंधावईणाम' गन्धापाती नाम 'वट्टवेयद्धे पव्वए' वृत्तवैताढयः पर्वतः पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एवं जह चेव हरिवास तह चेव रम्मयं वासं भाणियव्वं' हे गौतम ! नीलवन्त पर्वत की उत्तरदिशा में, एवं रुक्मि पर्वत की दक्षिण दिशा में, पूर्व दिग्वर्ती लवणसमुद्र की पश्चिमदिशा में तथा पश्चिम दिग्वालवण सनुद्र को पूर्व दिशा में हरिवर्ष क्षेत्र के जैसा रम्यक क्षेत्र कहा गया है परन्तु हरिवर्ष क्षेत्र की अपेक्षा जो विशेषता है वह 'णवरं दक्खिणेणं जीवा उत्तरेणं धणु अवसेसं त चेव' ऐसी है कि इसकी जीवा दक्षिणदिशा में है और धनुष्पृष्ठ उत्तरदिशा में है इसके सिवाय और कोइ विशेषता नहीं है सब कथन हरिवर्ष क्षेत्र के जैसा ही है 'कहिणं भंते ! रम्मए घासे गंधावईणामं वट्टवेयद्धपयए' गौतमने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-हे भदन्त ! जो आपने पहिले कहा है नारीकान्ता नदी रम्यक वर्षकी ओर जाती हुई गन्धापाती वृत्त वैताढय को एक योजन दूर छोड देती है सो यह गन्धापुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एवं जहचेव हरिवासं तहचेव रम्मयं वासं भाणियव्वं' 3 गौतम! नीसन्त पतनी उत्तर दिशामा तेमा ફિમ પર્વતની દક્ષિણ દિશામાં, પૂર્વ દિગ્ગત લવણ સમુદ્રની પશ્ચિમ દિશામાં તથા પશ્ચિમ દિગ્વતી લવણ સમુદ્રની પૂર્વ દિશામાં હરિષ ક્ષેત્ર જેવું રમ્યફ આવેલું છે. પરંતુ
रिवष क्षेत्रनी अपेक्षाये 20 मारे विशेषतः छे ते ‘णवरं दक्खिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव' मा प्रमाणे छ है अनी ॥ हक्षित हशामा छ भने धनु०४ ઉત્તર દિશામાં છે એના સિવાય બીજી કોઈ વિશેષતા નથી. શેષ બધું કથન હરિવર્ષ ક્ષેત્ર २७ ४ छे. 'कहिणं भंते ! रम्मए वासे गंधावई णामं वट्टवेयद्धपव्वए' गौतम स्वामी मा सूत्र વડે પ્રભુને આ જાતને પ્રશ્ન કર્યો છે કે હે ભદન્ત ! જે આપશ્રીએ પહેલાં કહ્યું છે કે નારીકાન્તા નદી રમ્યક વર્ષ તરફ વહેતી ગન્ધાપાતી વૃત્તતાને એક જન દૂર મૂકે છે તે આ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org