Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे लोकस्य नाभिरित्यर्थः लोकस्येत्यस्य देवलीदीपन्यायेन पूर्वापरपदार्थाभ्यामन्वयाद, च समु. च्चयार्थकः १०, एकादशं नामाह-'अच्छे य' अच्छश्च निर्मलश्च जाम्बूनदरत्नबहुल त्वात् ११, द्वादशं नामाह-'मरियावत्ते' सूर्यावर्त्तः-सूर्यपदम् उपलक्षणाच्चन्द्रादिज्योतिषामपि ग्राहकं तेन सूर्येश्चन्द्रादिभिश्चावृत्यते प्रदक्षिणीक्रियत इति सूर्यावर्त्तः सूर्यचन्द्रादि प्रदक्षिणी क्रियमाण इत्यर्थः १२, त्रयोदशं नामाह-'सूरियावरणे' सूर्यावरणः सूय:-चन्द्रग्रहनक्षत्रादिभिश्चेत्यर्थः, सूर्यपदस्योपलक्षणत्वात्, आवियते वेष्टयत इति सूर्यावरणः सूर्यादिवेष्टयमानः, अत्र बाहुलकात् कर्मणि ल्युट् प्रत्ययो बोध्यः १३, 'इतिय' इति च-इति शब्दः समाप्तौ स च प्रकृते नाम समाप्तौ बोध्यः, चः प्राग्वत्, चतुर्दशं नामाह-'उत्तमे' उत्तमः पर्वतेपु श्रेष्ठः सकल१ राजू प्रमाण आयाम विष्कम्भ वाला तिर्थग्लोक संबन्धी तिर्यग्भाव विवक्षित हुआ है ऐसे लोक के मध्य में यह सुमेरु पर्वत स्थित है इस कारण इसे लोकमध्यवर्ती कहा गया है दशवां नाम इसका लोकनाभि है लोक शब्द यह देहली दीपकन्याय से लोक और अलोक के साथ संबंधित हो जाता है इस तरह लोक और अलोक का यह मध्यवर्ती है अतः लोकनाभि ऐसा इसका नाम दशवां कहा गया हैं 'अच्छेय ११ सूरियावत्ते, १२ सूरिआवरणे १३ ति । उत्तमे १४ अ दिसादीअ १५ वडेंसेति १६ अ सोलसे ॥२॥ अच्छ निर्मल यह इसका ११ वां नाम है क्यों कि यह जाम्बूनद और रत्न बहुल है इस कारण इसका ऐसा नाम रखा गया है । सूर्यावर्त यह इसका १२ वां नाम है क्यों कि इसकी सूर्य और उपलक्षण से ग्रहीत चन्द्रादिक प्रदक्षिणा किया करते हैं। सूर्यावरण यह इसका १३ वा नाम है क्यों कि इसे सूर्य और चन्द्र आदि परिवेष्टित किये रहते हैं यहां "बाहुलकातू" सूत्र से कर्म में ल्युट प्रत्यय हुआ है "उत्तम" સમાધાનમાં કહી શકાય કે અહીં લેક શબ્દથી સ્થળના આકારભૂત તથા ૧ ૨ાજ પ્રમાણ આયામ–વિષ્કલવાળે તિર્થક સંબંધી તિર્યભાવ વિવક્ષિત થયેલ છે. એવા લેકના મધ્યમાં આ સુમેરુ પર્વત અવસ્થિત છે. એની આ પર્વતને લેક મધ્યવર્તી કહેવામાં આવેલ छ. २॥ परतनु शभु नाम नलि छे. सो४ स 'देहलो-दीपक न्याय' थी લેક અને અલેક અનેથી સંબંધિત થઈ જાય છે. આ પ્રમાણે આ લેક અને અલેકના भध्यक्ती स्थाने गावा छे. मेथी 'लोकनाभि' समानुश नाम वामां मावे छ. 'अच्छेय ११, सूरियावत्त १२, सूरिआवरणे १३ , ति अ। उत्तमे १४ अ दिसादि अ १५, वडें सेति १६ अ सोलसे ॥ २ ॥' १८७-निज, ये अनुयाभु नाम छ. म मा જબુનદ રત્ન બહુલ છે. એથી આનું એવું નામ પ્રસિદ્ધ થયું છે. સૂર્યાવર્ત એ એનું બારમું નામ છે, કેમકે એની સૂર્ય અને ઉપલક્ષણથી ગ્રાંત ચન્દ્રાદિક પ્રદક્ષિણા કરતા રહે છે. સૂર્યાવરણ આ એનું તેરમું નામ છે. કેમકે આને સૂર્ય અને ચન્દ્ર વગેરે પરિવેષ્ટિત ४२१२ २९ छे. मही 'बाहुलक त्' सूत्री मां स्युर् प्रत्यय येतो छ. उत्तम, मा એનું ૧૪મું નામ છે. એનું કારણ આ પ્રમાણે છે કે બીજા જેટલા પર્વતે છે તેમની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org