Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४३ नीलवन्नामकवर्षधरपर्वतनिरूपणम् उदीचीनदक्षिणविस्तीर्णः- उत्तरदक्षिणदिशो विस्तारयुक्तः, अयं निषधसदृश इति तद्वक्तव्यतामय सूचयति-'णिसहवत्तव्वया णीलवंतस्स भाणियव्वा' इति निषधवक्तव्यता-निषधामिधस्य पर्वतस्य या वक्तव्यता वर्णनपद्धतिः साऽस्यापि नीलवतो वर्षधरपर्वतस्य भणितव्यावक्तव्या, निषधादांशिकविशेष दर्शयितुमाह-'णवरं' नवरं-केवलं 'जीवा' जीवा-परम आयाम: 'दाहिणेणं' दक्षिणेन दक्षिणदिशि 'घणु' धनु:-धनुष्पृष्ठम् 'उत्तेरणं' उत्तरेण-उत्तरदिशि 'एत्थ' अत्र अत्रान्तरे 'ण' खलु 'केसरिद्दहे' केसरिह्रदः-केसरिहद नामा हृदः, अस्माद् हृदात् 'दाहिणेणं' दक्षिणेन-दक्षिणदिशि 'सीया महाणई' शीतामहानदी 'पवूढा' प्रव्यूढा निःसरन्ती 'समाणी' सती 'उत्तरकुरूं' उत्तरकुरून् 'एज्जेमाणी २' इर्यती गच्छन्ती २ जम. गपधए' यमकपर्वतौ 'णीळवंतउत्तर कुरुचंदेरावयमालवंतदहे' नीलवदुत्तरकुरु चन्द्ररावतमाल्यवबृहान्-नीलबदुत्तरकुरु चन्द्ररावतमाल्यवनामधेयान् पश्चापि हृदान 'य' च 'दुहा' द्विधा 'विभयमाणो २' विभजमाना२ विभक्तान् कुर्वाणा २ 'चउरासीए' चतुरशीत्या 'सलिलासहस्तेहि सलिलासहस्रः-नदीसहस्रैः 'आपूरेमाणा २' आपूर्यमाणा २ वारिभिः संभ्रियमाणार 'भदसालवणं' भद्रशालवनं-भद्रशालाभिधं मेरुगिरेवनम् 'एज्जेमाणी२' पती२ गच्छन्तीर पश्चिम तक लम्बा है और उत्तर से दक्षिण तक विस्तीर्ण है 'णिसहवत्त व्वया णीलवंतस्स भाणियवा' जैसी वक्तव्यता निषध वर्षधर पर्वत के सम्बन्ध में कही जा चुकी है वैसी ही वक्तव्यता इस नीलवान वर्षधर पर्वत के सम्बन्ध में कहलेनी चाहिये 'णवरं दक्खिणेणं जीवा उत्तरेणं घणु अवसेसं तं चेव' इसकी जीवा दक्षिण दिशा में है और धनु:पृष्ठ उत्तरदिशा में है' यही विशेषता पूर्व में कही गई निषध की वक्तव्यता से इसकी वक्तव्यता में है बाकी का और सब कथन निषध वर्षघर पर्वत की वक्तव्यता के ही जैसा है 'एत्थ णं केसरिहो, दाहिणेणं सीआ महाणई पबूढा समाणी उत्तरकुलं एज्जेमाणी २ जमगपधाएँ णीलवंत उत्तरकुरुचंदेरावतमालवंतहहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भद्दसालवणं एज्जेमाणो २ मंदरपवयं इस सुधा सा छ भने उत्तरथी दक्षिण सुयी विस्ती छे. 'णिसह वत्तव्वया णीलवंतस्स भाणियव्या' रेवी वतव्यता निष५ वर्ष ५२ पतन। समयमा वामां मावली छ, तकी १४तव्यता निसवान ५२ पतना समयमा ४ामा माती छे. 'णवर दक्खिणेणं जीवा उत्तरेणं धो अवसेसं तं चेव' सनी । इक्षिष्य शाम सावली छ भने ધનુપૃષ્ઠ ઉત્તર દિશામાં આવેલું છે. પૂર્વમાં કથિત નિષધની વક્તવ્યતામાં આટલી જ વિશેपता छ. शेष मधु थन निषध घ२ पतनी त यता र १ छे. 'एत्थणं केसरिहहो, दाहिणेणं सीआ महाणई पवूढा समाणी उत्तरकुरु एज्जेमाणी २ जमगरव्यए णीलवंत उत्तरकुरुचंदेरावतमालतदहेय दुहा विभयमाणी २ चउरासीए सलिलसहस्सेहि आपूरेमाणी २ भदसालवणं एज्जेमाणी २ मंदरपवयं' मा ५२ ५ ५२ श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org