Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाकाशि टीका-चतुर्थवक्षस्कारः सू. ४३ नीलवन्नामकवर्षधरपर्वतनिरूपणम् ताऽपि हिमत्र कूटानामिव बोध्या, एषां 'रायहाणीउ' राजधान्यः-वक्ष्यमाणनीलवन्नामकदेवस्य निवसतयः 'उत्तरेणं' उत्तरेण मेरुत उत्तरस्यां दिशि बोध्याः, अथास्य नीलवदिति नामकारणं पृच्छति--से के गढेणं भंते !' अथ केन अर्थेन-कारणेन भदन्त ! 'एवं बुच्चई' एवमुच्चते नीलबदित्याकारकं नाम व्यवहियते एतदेव स्पष्टयतिणीलवंते वासहरपब्वए२' नीलवान् वर्षधर पर्वतो नीलवान् वर्षधरपर्वतः इति प्रश्नस्योत्तरं भगवानाह-'गोयमा !' गौतम ! अयं नीलवान् पर्वतः ‘णीले' नीलः नीलवर्गः 'गोलोभासे' नीठावभास अवमास नवमासः, नीलोऽवभासः प्रकाशो यस्य स नीलावभासः, यद्वा-नीलमवभासयतीति नीलावभासः नीलप्रकाशः, स्वा सनमन्यदपि वस्तु नीलवर्णमयं करोति तेन नीलवर्णयोगाद् नीलवानित्युच्यते, अथास्याधिपमाह-'णीलवंते य इत्थ देवे' नीलवांश्चात्र देवः परिक्सतीत्यग्रिमेण सम्बन्धः, स च कीदृशः? इत्याह-'महिद्धीए जाव परिवसइ' महद्धिको यावत् परिवसति अत्र यावत्पदेन-"महाद्युतिकः, इनके सम्बन्ध की वक्तव्यता भी हिमवत्कूट के जैसी हो जाननी चाहिये नीलवान् नामक देवकी एवं कूटों के अधिपतियों की राजधानियां मेरु की उत्तरदिशा में जाननी चाहिये । 'से केणट्टेणं भंते ! एवं बच्चइ णीलवंते वासहरपव्वए? हे भदन्त ! ऐसा आपने इस पर्वत का नाम "नीलवान् पर्वत" क्यों कहा है ? उत्तर में प्रभु कहते हैं-'गोयमा ! णीले णीलोभासे णीलवंते अ इस्थ देवे महिद्धीए जाव परिवसइ सव्ववेरुलियामए णीलवंते जाव णिच्चेति' हे गौतम ! जो चतुर्थ नीलवान् गिरि है वह नीलवर्ण वाला है और इसीसे इसका प्रकाश नीला होता है यह अपने पास में रही हुई अन्य वस्तुओं को भी नीलवर्णमय करदेना है अतः नीलवर्ण योग से इसे 'नीलवान' ऐसा कहा गया है। इस पर्वत का अधिपति नीलवान् देव है, वह यहां पर रहता है यह महर्द्धिक देव है यावत् एक पल्योपम की इसकी आयु है यहां यावत्पद से 'महागुतिकः, महाबलः, महारायहाणी उ उत्तरेणं' से माटो भिवत् छूटनी रेभ ५०० यो रेटमा छ. मेथी એમના વિશેની વક્તવ્યતા પણ હિમવલૂટ જેવી જ સમજવી જોઈએ. નીલવાન નામક દેવીની અને કટોના અધિપતિએની રાજધાનીએ મેરની ઉત્તર દિશામાં આવેલી છે. જે केगदेण भंते! एवं वच्चइ णीलवंते वासहरपव्वए २'हुमत! मा५श्रीस मा पतनु नाम 'नीसवान् ५' मे ॥ ४।२४थी ४यु छ ? सेना मा प्रभु ४३ छ-'गोयमा ! णीले णीलोभासे णीलयंते अ इत्थ देवे महिद्धीए जाव परिवसइ सव्ववेरुलियामए णीलवन्ते जाव णिच्चेति' गौतम ! ये रे यायो नीसवान् ५ त छ, ते नासवाण छ. मन એથી જ એને પ્રકાશ નીલવર્ણનો હોય છે. એ પિતાની નજીક પડેલી બીજી વસ્તુઓને પણ નીલવર્ણ મય કરી નાખે છે. એથી નીલવર્ણના વેગથી આને “નીલવાન ” નામથી સંબોધવામાં આવેલ છે. આ પર્વતને અધિપતિ નીલવાન્ દેવ છે. તે અહીં રહે છે. આ મહદ્ધિક દેવ છે. યાવત્ એક પલ્યોપમ જેટલું એનું આયુષ્ય છે. અહીં યાવત્ પદથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org