Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे दिशि, इति द्वितीयकूटवर्णनम् २ 'दक्खिणिल्लस्स' दाक्षिणात्यस्य-दक्षिणदिग्भवस्य 'भरणस्स' भवनस्य 'पुरस्थिमेण' पौरस्त्येन-पूर्वदिशि 'दाहिणपुरथिमिल्लस्स' दक्षिणपौरस्त्यस्यआग्नेयकोणवर्तिनः 'पासायरडेंसगस्त' प्रासादावतंसकस्य 'पञ्चत्थिमेणं' पश्चिमेन पश्चिमदिश 'णिसहे कूडे' निषधं नाम कूटं प्रज्ञप्तम् 'अस्याधिष्ठात्री ‘सुमेहा देवी' सुमेधा नाम देवी प्रज्ञप्ता 'रायहाणी' राजधानी 'दक्खिणेणं' दक्षिणेन-दक्षिणदिशि प्रज्ञप्ता इति तृतीयकूटवर्णनम् ३ अथ चतुर्थकूटवर्णनम्-'दविखणिल्लस्स' दाक्षिणात्यस्य 'भवणस्स' भवनस्य 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'दक्षिणपच्चस्थिमिल्लस्स' दक्षिणपश्चिमस्य-नैर्ऋत्यकोणवर्तिनः 'पासायवडेंसगस्स' प्रासादावतंसकस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि 'हेमवएकूडे' हैमवतं नाम कूटं प्रज्ञप्तम्, अस्याधिष्ठात्री 'हेममालिणी देवी' हेममालिनी नाम देवी प्रज्ञप्ता, अस्य हैमवत्कूटस्य 'रायहाणी' राजधानी 'दक्षिणेणं' दक्षिणेन-दक्षिणदि श प्रज्ञप्ता इति चतुर्थकूटदिग्वर्ती भवन की दक्षिणदिशा में तथा आग्नेयकोणवर्ती प्रासादावतंसक की उत्तरदिशा में वर्तमान मन्दर नामके कूट पर मेघवती नामकी राजधानी है यह राजधानी कूट की पूर्वदिशा में है २। . (दक्खिणिल्लस्स भवणस्त पुरथिमेणं दाहिणपुरथिमिल्लस्स पासायवडे - सगस्स पच्चत्थिमेगं णिसहे कुटे सुमे हा देवी, रायहागी दक्षिणेणं ३) दक्षिणदिग्वर्ती भवन की पूर्वदिशा में तथा आग्नेय कोणवनि प्रासादावतंसक की पश्चिम दिशा में निषध नामका कूट है इसकी अधिष्ठात्री सुमेधा नामकी देवी है इसकी राजधानी इस कूट की दक्षिणदिशा में कही गई है (दक्खिणिल्लस्स भवणस्स पच्वस्थिमेणं हेमवए कूडे हेममालिनी देवी रायहाणी दक्खिणेणं ४) दक्षिण. दिग्वर्ती भवन की पश्चिमदिशा में तथा नैऋत्यकोणवर्ती प्रासादावतंसक की पूर्वदिशा में हैमवत नामका कूर है इसकी अधिष्ठात्री हेममालिनी नामकी देवी જોઈએ. જેમકે પૂર્વ દિગ્યત ભવનની દક્ષિણ દિશામાં તેમ જ અને કેણુવતી પ્ર સારાવતસકની ઉત્તર દિશામાં વર્તમાન મંદિર નામક ફૂટ ઉપર મેઘવતી નામક રાજધાની છે. આ રાજધાની કૂટની પૂર્વ દિશામાં આવેલી છે. ૨
दक्खिणिल्लस्स भवणस्स पुरथिमेगं दाहिणपुरथिमिल्लस्स पासायवडे सगस्स पच्च. थिमेणं णिसहे कूडे सुमेहादेवी, रायहाणी दक्खिणेणं ३' क्षिहिती लवननी पूं દિશામાં તેમજ આગ્નેય કેણુવતી પ્રાસાદાવતસકની પશ્ચિમ દિશામાં નિષધ નામક ફૂટ આવેલ છે. એની અધિષ્ઠાત્રી સુમેધા નામક દેવી છે. એની રાજધાની કૂટની क्षिण हिमा मावशी छे. 'दकि खणिल्लस्स भवणरस पच्चत्थिमेण दक्खिणपच्चस्थिमिल्लरस पासायवडे सगस्स पुरस्थिमेणं हेमवए कूडे हेममालिनी देवी रायहाणी दक्खिणेणं ४' दक्षिण દિગ્વતી ભવનની પશ્ચિમ દિશામાં તેમજ નિત્ય કેણુવતી પ્રાસાદાવતંકની પૂર્વ દિશામાં હૈમવત નામક ફૂટ આવેલ છે. એ ફૂટની અધિષ્ઠાત્રી હેમમાલિની નામક દેવી છે અને એની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org