Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५७४
जम्बूद्धीपप्रचप्तिसूत्रे परिवेष्टितत्वेन वर्णयितुमाह-'से णं एगाए' 'तत् खलु एफया 'पउमयरवेश्याए' पद्मवरवेदिकया 'एगेण य' एकेन च 'वणसंडेणं' वनषण्डेन' इत्यारभ्य 'जाब किण्हे देवा आसयंति' यावत् 'कृष्णो देवा आसत' इति पर्यन्तो वर्णकोऽत्र बोध्यः, स च सार्थः पञ्चमषष्ठसूत्राभ्या. मवगन्तव्यः, अथ पण्डकवनवेष्टितां मन्दरचूलिकां जातजिज्ञःसां वर्णयितुमुपक्रमते-'पंडग. वणस्स' इत्यादि-पण्डकवनस्य 'बहुमज्झदेसभाए' बहुमध्यदेशभागे अत्यन्तमध्यदेशभागे 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'मंदरचूलिया णामं चूलिया' मन्दरचूलिका मन्दरस्य-मेरु. गिरेः चूलिका चूला-शिखा सैर चूलिका, मन्दरचूलिका नाम चूलिका 'पण्णत्ता' प्रज्ञप्ता, सा च 'चत्तालीसं' चत्वारिंशत 'जोयणाई योजनानि 'उद्धं उच्चत्तेणं' ऊर्ध्वमुच्चत्वेन 'मूले' मूले-मूलदेशावच्छेदेन 'बारस' द्वादश 'जोयणाई' योजनानि 'विक्खंभेणं' विष्कम्भेणविस्तारेण प्रज्ञप्तेति शेषः, एवमग्रेऽपि, 'मज्झे' मध्ये-नितम्बदेशावच्छे देन 'अट्ठ' अष्ट 'जोयणाई' योजनानि 'विक्खंभेणं' विष्कम्भेण 'उपि' उपरि-शिखरावच्छेदेन 'चत्तारि' किंचिंविसेसाहियं परिक्खेवेण) इसका परिक्षेप-परीधि कुछ अधिक एक हजार एकसौ ६२ योजन का है। 'से एगाए पउभवरवेयाए एगेण च वणमंडेणं जाव किण्हे किण्होभासे देवा आसथंति' यह पण्डकवन एक पदावर वेदिका से और एक धनषंड से चारों ओर से घिरा हुआ है यावत् यह वनषंड कृष्ण है वानव्यन्तर देव यहां पर आराम विश्राम करते हैं । यह सब कृष्णादि रूप वर्णन पंचम एवं षष्ठ सूत्रों से जानलेना चाहिए।
'पंडगवणस्स बहुमज्झदेसभाए एत्थणं भंदरचूलिआ णामं चूलिआ पण्णत्ता चत्तालीसं जोयणाई उद्धं उच्चत्तणं मूले बारस जोयणाई विक्खंभेगं मज्झे अट्ठ जोयणाइविक्खंभेणं उपि चत्तारी जोयणाई विखंभेणं, मूले साइरेगाइ सत्तत्तीसंजोयणाई परिक्खेवेणं' इस पण्डक वन के बहुमध्य भाग में एक मंदरचूलिका नामकी चूलिका है यह चूलिका ४० योजन प्रमाण ऊंची है भूल देशमें इसका सय किचि विसेसाहियं परिक्खेवेणं' याने परिक्ष५ (464) ४४थि११६२ योन
सो छ. से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं जाय किण्हे किण्होभासे देवा आसयंति' मा ५९४ वन ४ ५१२ वहिाथी मने से वनम थी शीमेथी मात છે. યાવતુ આ વનખંડ કૃષ્ણ છે. વાનવ્યંતર દેવો અહીં આરામ-વિશ્રામ કરે છે. આ मधु ३८ 6ि ३५ प न यम भने १४ सूत्रोमांथी area से ले . 'पंडगवणस्स बहुमज्झदेसभाए एत्थणं मंदरचूलिआ णामं चूलिआ पण्णत्ता चत्तालीसं जोयणाई उद्धं उच्चत्तणं मले बारस जोयणाई विक्खंभेणं मज्झे अदु जोयणाई विक्खंभेणं उपि चत्तारि जोयणाई विक्खभेणं, मूले साइरेगाई सत्ततीसं जोयणाई परिक्खेवेणं' । ५९४, बनना पडु मध्यममा એક મંદર ચૂલિકા નામક ચૂલિકા છે. આ ચૂલિકા ૪૦ જન પ્રમાણ ઊંચી છે. મૂલ દેશમાં આને વિખંભ–વિસ્તાર–૧૨ જન જેટલું છે. મધ્યભાગમાં અને વિસ્તાર આઠ જેને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org