Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवनगताऽभिषेकशिलावणेनम् ४८५ प्रज्ञप्तः, अस्य वर्णनं सूचयितुमाह-'जाव देवा आसयंति' इति यावद देश आसते अत्र यावत्पदेन 'से जहाणासए आलिंगपुक्खरेइ का' इत्यारभ्य 'तत्थ णं वहवे बागमंतरा देवाय देवीभोय आसयंति' इति पर्यन्तो वर्णको बोध्यः, स च षष्ठसूत्राद् ग्राह्यः तस्य छायादिरपि तत एव बोध्यः, तत्र 'आसयंति' इत्युपलक्षणं तेन 'चिट्ठति' इत्यादीनां ग्रहणम् एपामपि व्याख्या पष्ठादेव सूत्राबोध्या, अथात्राभिषेकसिंहासने वर्णयितुपक्रमते-'तस्स णं बहुसमरमणिज्जस्त तस्य खलु बहुसमरमणीयस्थ 'भूमि मागस्त' भूमिभागस्य 'बहुमज्झ देसभाए' बहुमध्यदेशमागे 'उत्तरदाहिणेणं' उत्तरदक्षिणेन उत्तरदक्षिणयोर्दिशोः 'एत्थ' अत्र-अत्रान्तरे 'णं' खलु प्रत्येक दिशि एकैकमिति 'दुवे' द्वे 'सीहासना सिंहासने जिलाभिषेक सिंहासने 'पण्णता' प्रज्ञप्ता, ते च 'पंच धणुसयाई’ पंच धनुः शतानि 'आयामविक्खंभेणे' आयामविष्कम्भेण-दैयविस्ताराभ्याम् 'अद्धाइजाई' अर्द्धतृतीयानि 'धगुसथाई' धनुः शतानि 'बाहल्लेणं' वाहल्येन-पिण्डे न, अत्र 'सीहासणण्णओ' सिंहासनवर्णकः--सिंहासनस्य जिनाभिवेकसिंहासपण्णत्ते' उस पांडुशिला का ऊपर का भूमिभाग बहरामरमणीय कहा गया है 'जाव देवा आसयंति' यावत् यहां पर व्यन्तर देव आते हैं और आराम विश्राम करते हैं। यहां यावत्पद से से जहाणामए आलिंगपुक्खरेहवा' यहां से लेकर 'तत्थणं बहवे वाणमंतरा देवाय देवीओ य आसयंति' यहां तक का पाठ गृहीत हुआ है। इसे समझना हो तो छठवे सूत्र को देखना चाहिये यहां 'आसयंति' यह क्रियापद उपलक्षणरूप है अतः इससे 'चिट्ठति' इत्यादि क्रियापदों का ग्रहण हो जाता है 'तस्लणं बहुसपरमणिज्जस्स भूमिभागस्त बहुमज्झदेसभाए उत्तर दाहिजेणं एत्थणं दुवे सीहासणा पण्णत्ता' उस बहुसमरमणीय भूमिभाग के ठीक बीच में उत्सर-दक्षिण दिशाओं की ओर अर्थात् उत्तरदिशा एवं दक्षिण दिशा में एक एक सिंहासन कहा गया है 'पंचवणुसयाइं आयामविश्वभेगं अद्धाइज्जाई धणुसयाई बाहल्लेणं सीहाणवण्णओ भाणियचो विजयदूसवज्जोत्ति' यह भूमिभागे पण्णत्ते ते पशिलानी ५२२ मा गहुससरमणीय ४ामा आवे छे. 'जाव देवा आसयंति' यावत 431 व्यतर हे मारे छ भने राम विश्राम ४२ छे. मही यावत् ५४थी 'से जहाणामए आलिंगपुक्खरे हवा' माथी भांडी२ 'तत्थणं बहवे वाणमंतरा देवाय देवीओय आखयति' मडी सुधीन। ५७ सलीत थयेही छे. । विषे arpan भाटे ५८४ सूत्रमाथा पांथी से ये. सही 'आसयंति' मा जियाय सक्षY ३५ छे. मेथी ! प्रधाथी 'चिटुंति' वगेरे पिहानु अाश थ य छे 'तस्सगं बहुसमरमणिज्जस्त भूमिभागस्स बहुमझदेसभाए उत्तरदाहिणेणं एत्थणं दुवे सीहासणा पग्णत्ता' તે બહુ સમરમણીય ભૂમિ ભાગના એકદમ મધ્યમાં ઉત્તર-દક્ષિણ દિશા તરફ એટલે કે उत्तर दिशा मन दक्षिणमा ४-22 सिंहासन मा छे. 'पंच धगुसयाई आयाम विक्खंभेणं अद्धाइज्जाई धणुसयाई बाहल्लेणं सीहासण वण्णओ भाणियन्वो विजयदूस वजोत्ति'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org