Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थयक्षस्कारः सू. ३७ नन्दनवमस्वरूपवर्णनम् 'उत्तरपुरस्थिमेणं' उत्तरपौरस्त्येन ईशानकोणे 'एत्थ' अत्र-अवान्तरे ‘णं' खलु ‘णंदणवणे' मैन्दनवने 'बलकूडे णामं कूडे' बलकूटं नाम कूटं 'पण्णते' प्रज्ञप्तम् अत्रेदं तात्पर्यम्-मेरुगिरितः पञ्चाशयोजनानन्तरे ईशानकोणे ऐंशानप्रासादः प्रज्ञप्तस्ततोऽपि ईशानकोणे बलकूटं नाम'कूट विशालतमस्य वस्तुन आधारस्यापि विशालतमत्वात् प्रकृते विशालतमस्य बलकूटस्याधारभूत शानकोणस्य विशालतमप्रमाणकत्वमिति । एवं' एवम्-अनेन प्रकारेण उक्ताभिलापानुसारेण 'ज चेव' यदेव 'हरिस्सहकूडस्स' हरिस्सहकूटस्य-माल्यवनामकवक्षस्कारपर्वतवतिनो नवमकूटस्य 'पमाणं' प्रमाणं सहस्रयोजनलक्षणं तद्विारिकूटवर्णनप्रकरणे प्रागुक्तम् 'रायहाणी य' राजधानी च हरिस्सहा नाम्नी आयामविष्कम्भतश्चतुरशीति योजनसहस्रप्रमाणा वर्णिता 'तं वेव' तदेव प्रमाणं 'बलकूडस्सवि' बलकूटस्यापि वाच्यम्, एवं हरिस्सह राजधानी वद् बलकूटथिमेणं एत्थणं णंदणवणे घलकूडे णामं कूडे पण्णत्ते) हे गौतम ! मन्दर पर्वत की ईशान विदिशा में नन्दनवन में बलकूट नामका कूट कहा गया इस कटका दूसका नाम सहस्त्राङ्क कूट भी है इसका तात्पर्य ऐसा है कि मेरु पर्वत से ५० योजन आगे जाने पर ईशान कोण में ऐशान इन्द्र का प्रासाद है इसके भी ईशानकोण में यह बलकूट नामका कूट है । जो वस्तु विशालतम होती है यहां उस विशाल तम ही आधार की आवश्यकता होती है इस कूटकी आधारभूत जो विदिशा है वह विशालतम प्रमाणवाली है। (एवं जं चेव हरिस्सहकूडस्स पमाणं रायहाणी अतं चेव बलकूडस्स वि, णवरं बलो देवो रायहाणी उत्तरपुरस्थिमेणंति) इस तरह जो हरिस्सह कूटकी-माल्यवान् पर्वतवती नोचे कट की-एक हजार योजनरूप प्रमाणता-पहिले कही गई है, तथा हरिस्सहा नामकी जो राजधानी आयाम विष्कंभ की अपेक्षालेकर ८४ हजारयोजन प्रमाण वाली कही गई है वही सब कथन यहां पर भी कहलेना चाहिये अर्थात् इस बलकट का छ ? ramki xभु ४९ छे–'गोयमा ! मंदरस्त पव्वयस्स उत्तरपुरस्थिमेणं एत्थणं णंदणवणे बलकूडे णामं कूडे पण्णत्ते' गौतम ! भन्६२ पतनी शान विशमा नन्दनवनमा मत કૂટ નામક ફૂટ આવેલ છે. એ ફૂટ સહસંક કૂટ નામથી પણ સુપ્રસિદ્ધ છે. આનું તાત્પર્ય આ પ્રમાણે છે કે મેરુ પર્વતથી ૫૦ એજન આગળ જવાથી ઈશાન કેણમાં એશાન ઈન્દ્રને મહેલ છે. તેના પણ ઈશાન કેણમાં બલકૂટ નામક કૂટ છે જે વસ્તુ વિશાલતમાં હોય છે, તેના માટે વિશાળતમ આધારની જરૂરત રહે છે. અહીં એ ફૂટની જે આધારભૂત વિદિશા छत विसतम प्रभावाणी . "एवं जं चेव हरिस्सकूडस्स पमाणं गयहाणी अतं चेव बलकूडरस वि, णवरं बलो देवो रायहाणी उत्तरपुरथिमेणं ति ॥ प्रमाणे नषभरिस छूटनी से हैમાલ્યવાન પર્વતવતી નવમ કૂટની–એક સહસ્ત્ર ચેજન રૂપ પ્રમાણતા પહેલાં સ્પષ્ટ કરવામાં આવેલી છે. તેમજ હરિસ્સહા નામે જે રાજધાની છે તે આયામ–વિષ્કભની અપેક્ષાએ ૮૪ હજાર યોજન પ્રમાણ જેટલી કહેવામાં આવેલી છે. આ પ્રમાણે શેષ બધું કથન અહીં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org