Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपमासिस्वे पौरस्त्येन अग्निकोणे 'दविखणिल्लाए' दाक्षिणात्यायाः दक्षिणदिग्वतिन्याः 'सीओयाए' शीतोदायाः 'पुरस्थिमेणं' पौरस्त्येन-पूर्वदिशि अस्तीति शेषः 'एयस्स वि' एतस्यापि मुहस्थिनामकस्यापि कूटस्य 'सुहत्थी' सुहस्ति नामकः 'देवो' देवः अधिपतिः अस्तीति शेषः, अस्य 'रायहाणी' राजधानी 'दाहिणपुरस्थिमेणं' दक्षिणपौरस्त्येन-अग्निकोणे अग्निकोणपतिकूटाधिपतित्वात् ३, ‘एवंचेव' एवमेव उक्तप्रकारेणैव 'अंजणागिरिदिसाहत्थिकूडे' अञ्जनागिरिदिग्हस्तिकूटं 'मदरस्स' मन्दरस्य मेरोः पर्वतस्य 'दाहिणपच्चत्थिमेणं' दक्षिणपश्चिमेन नैत्यकोणे 'दक्खिणिल्लाए' दाक्षिणात्याः दक्षिणाभिमुखं वहन्त्याः 'सीओयाए' शीतोदायाः महानद्याः 'पच्चत्थिमेणं' पश्चिमेन पश्चिमदिशि अस्तीति शेषः, 'एएस्स वि' 'एतस्स वि' एतस्यापि कूटस्य अंजनागिरी देवो अञ्जनागिरि नाम देवः अधिपोऽस्ति, अस्य 'रायहाणी' राजधानी 'दाहिण पचत्थिमेणं' दक्षिणपश्चिमेन नैऋत्यकोणेऽस्ति ४, ‘एवं' एवम् अनेन प्रकारेण 'कुमुदे वि दिसाइरिथडे' कुमुदः कुमुदा विदिग्दस्तिकूटं 'मंदरस्स' मन्दरस्य पर्वतस्य 'दाहिणपच्चत्थिमेणं' दक्षिणपश्चिमेन नैत्रत्यकोणे 'पन्चथिमिल्लाए' पाश्चिमात्यायाः-पश्चिमाभिमुखं वहन्त्याः 'सीओयाए' शीतोदाया महानद्याः 'दक्खिणेणं' दक्षिणेनएयरस विसुहत्थि देवो रायहाणी दाहिणपुरथिमेणं) सुहस्ती नामका दिग्हस्तिकूट भी मन्दर पर्वत की आग्नेय विदिशा में हैं तथा दक्षिण दिगवर्ती सीतोदा. नदी की पूर्वदिशा में है इस कूटका भी अधिपति सुहस्ती नामका देव है और इसकी राजधानी आग्नेयकोण में है (एवंचेच अंजणागिरि दिसाहत्थिकूडे मंदरस्स दाहिणपच्चत्थिमेणं दक्खिणिल्लाए सीयोयाए पच्चत्थिमेगं एयस्स वि अंजणगिरि देवो रायहाणी दाहिणपच्चत्थिमे गं) अंजनगिरि नामका जो दिग्हस्तिकूट है वह मन्दर पर्वत की नैऋतविदिशा में है तथा दक्षिण की ओर बहती हुई सीतोदा महानदी की पश्चिमदिशा में है इस कूट पर इसी नामका देव रहता है इसकी राजधानी इसी कूट के नैतकोने में है । (एवं कुमुदे विदिसाहथिकूडे मंदरस्स दाहिणपच्चत्थिमेणं पच्चस्थिमिल्लाए सीओआए दक्खिणेण) कुमुद 5. एवं सहत्थि दिसाहत्थिकूडे मंदरस्स दाहिणपुरथिमेणं दक्खिणिल्लाए सीओआए पुरथिमेणं एयस्स वि सुहत्थिदेवो रायहाणी दाहिणपुरस्थिमेणं' सुस्ति नाम हस्ति। પણ મંદર પર્વતની અને વિદિશામાં આવેલ છે તથા દક્ષિણ દિગ્વતી સીતાદા નદીની પ દિશામાં આવેલ છે. આ ફૂટને અધિપતિ પણ સુહસ્તી નામક દેવ છે અને એની समाधान मानेय भां मावली ले. 'एवं चेव अंजणागिरि दिसाहत्थिकूडे मंदरस्स दाहिणपनि म रिनामे रे हस्तिदूट छे. ते भन्४२ पतनी नैऋत्य दिशामा छ તથા દક્ષિણ દિશા તરફ પ્રવાહિત થતી સીતેદા નામની મહાનદીની પશ્ચિમ દિશામાં છે એ કુટ ઉપર એજ નામને દેવ રહે છે એની રાજધાની એજ કૂટના નૈવલ્ય કેણમાં આવેલી
एवं कुमुदे विदिसाहत्थिकूडे मंदररस दाहिणपच्चत्थिमेणं पच्चथिमिल्लाए सीओआए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org