Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सु. ३३ कूटशारमलीपीठवर्णनम्
ૐ
'कुराए' कुरुषु 'कूडसामलीपेढे' कूटशाल्मीपीठं 'णामं' नाम 'पेढे' पीठं 'पण्णत्ते' प्रज्ञप्तम् ' एवं ' एवम् - अनन्तरोक्तसूत्रानुसारेण 'जा चेव' यैव 'जम्बूए' जम्ब्वाः 'सुदंसणाए' सुदर्शनायाः 'वत्तव्वया' वक्तव्यता 'सा चेव' सैव 'सामलीए वि' शाल्मल्या अपि 'भाणियव्वा' भणितव्या वक्तव्या, इह जम्बूसुदर्शनातो विशेषं दर्शयितुमाह-'णामविहूणा' नाम विहीना नामभिः प्रागुक्तैर्द्वादशभिर्जम्बूनामभिर्विहीना - वर्जिता वक्तव्यता भणितव्या इह शाल्मली नामानि न सन्तीति तद्विहीना वक्तव्यता वाच्येति तात्पर्यम्, तथा 'गरुडदेवे' गरुडदेवः जम्बूसुदर्शनायां तु अनाहतो देव इति ततोऽत्र विशेषः, तत्र गरुडजातीयो वेणुदेवनामा देवो निवसतीति तदर्थः तस्य च 'रायहाणी' राजधानी 'दक्खिणेणं' दक्षिणेन मेरुगिरितो दक्षिणदिशि विद्यत इति बोध्यम् 'अवसिद्धं' अवशिष्टं शेषं प्रासादभवनादि 'तं चेव' तदेव जम्बूसुदर्शनावदेव बोध्यम्, तत् किम्पर्यन्तम् ? इत्याह- ' जाव देवकुरु य इस्थ देवे' यावद् भवक्षस्कार पर्वत की पूर्वदिशा में, एवं शीतोदा महानदी की पश्चिमदिशा में देवकुरु के पश्चिमाई के - शीतादा नदी द्वारा द्वीधाकून देवकुरु के पश्चिमाई के - बहु मध्य देशभाग में देवकुरु क्षेत्र में कूट शाल्मली पीठ कहा गया है । ( एवं जच्चेव जम्बूए सुदंसणाए वक्तव्वया सच्चेव सामलीए वि भाणियव्वा णामविहूणा गरुल देवे रायहाणी दक्खिणेणं) जो वक्तव्यता जम्बू नामक सुदर्शना की है वही वक्तव्यता इस शाल्मली पीठकी है जम्बू सुदर्शना के उसकी वक्तव्यता में १२ नाम प्रकट किये गये हैं पर ऐसे १२ नाम यहां शाल्मली पीठ की वक्तव्यता में नहीं कहे गये हैं । गरुडदेव यहां पर रहता है - जैसा कि वहां पर अनादृत देव रहता है । इसकी राजधानी मेरुकी दक्षिणदिशा में है । (अवसिहं तं चैव जाव देवकुरु अ देवे पलिओ महिइए परिवसइ) प्रासाद भवनादिका कथन जम्बू सुदर्शना के प्रकरण में जैसा कहा गया है वैसा ही कहलेना चाहिये - यावत् देवकुरु नामका देव यहां पर रहता है । इसकी एक पल्योपमकी स्थिति है । यहां વિદ્યુત્પ્રભ વક્ષસ્કાર પતની પૂર્વ દિશામાં અને શીતેાદા મહાનદીની પશ્ચિમ દિશામાં, દેવ કુરુના પશ્ચિમાદ્ધના–સીતાદા નદી વડે દ્વિધાકૃત દેવકુરુના પશ્ચિમાદ્ધના-મહુમધ્ય દેશલાगमां, हेवपुरु क्षेत्रमां छूट शाहभसीची आवे छे. 'एवं जच्चेव जम्बूए सुदंसणा ए वत्तव्वया सच्चेव सामलीए वि भाणियव्वा णामविहूणा गरुलदेवे रायहाणी दक्खिणेणं' ने वक्तव्यता જમ્મૂ નામક સુદનાની છે તેજ વક્તવ્યતા આ શામલીપીઠની પણ છે. જમ્મૂસુદના માટે તેની વક્તવ્યતામાં ૧૨ નામેા પ્રકટ કરવામાં આવેલાં છે પણ શામવીપીઠની અહી જે વક્તવ્યતા છે તેમાં નામે પ્રકટ કરવામાં આવ્યા નથી. અહીં ગરુડ દેવ રહે છે. અને त्यां अनाहत हेव रहे छे. योनी राजधानी भेरुनी दक्षिण दिशामा छे ' अवसिट्टं तंचेव जाव देवकुरु अदेवे पलिओवमट्टिइए परिवसई' प्रासाद लवनाहिङ विषेनु प्रथन भ्यूसुदर्शनाना પ્રકરણમાં જે પ્રમાણે કહેવામાં આવ્યું છે તેવુ જ અહીં પણ સમજવું જોઈએ. યાવતુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org