Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
U.
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'चंदपव्वए' इत्यादि छायागम्यम्, अधुना प्रागनुक्ता अपि पाश्चात्यविभागद्वयान्तरनदी: सङ्ग्रहीतुमाह-'इमाओ गईओ सीयोयाए' इत्यादि-इमाः अनुपदं वक्ष्यमाणाः नद्यः सीतोदायाः 'महाणईए' महानद्याः 'दाहिणिल्ले' दाक्षिणात्ये 'कूले' फूले तटे सन्ति 'खीरोया' क्षीरोदा 'सीयसोया' शीतस्रोताः शीतं शीतलं स्रोतः अम्बुसरणं यस्याः सा शीतस्रोता: इमे द्वे 'अंतरवाहिणोओ' अन्तरवाहिन्यो ‘णईओ' नद्यौ स्तः, अथ शीतोदाया औत्तराहतटवर्तिनां वप्रसुवप्रमहावप्रवप्रावतीप्रभृति विजयानामन्तरनदीं सङ्ग्रहीतुपाह-'उम्मिमालिणी १, ऊर्मिमालिनी १ 'फेणमालिणी २, फेनमालिनी २ 'गंभीरमालिणी ३, गम्भीरमालिनी ३ इमास्तिस्रः 'उत्तरिल्ल विजया णंतराउ त्ति' औत्तराह विजयानाम् अन्तराः अन्तरपिल्ले कूले खीरोआ, सीहसोआ, अंतरवाहिणीओ गईओ) ये वक्षस्कार पर्वत हैं नाम उनके इस प्रकार से हैं-चन्द्र पर्वत सूर्य पर्वत एवं नाग पर्वत ये नदियां हैं जो सीतोदा महानदी के दक्षिण दिग्वर्ती कूल पर हैं-एक क्षीरोदा और दूसरी शीतस्रोता ये दोनों अन्तर नदियां है । अब शीतोदा महानदी के उत्तर दिग्वर्ती तट पर रहे हुए वप्र सुवन महावप्र, एवं वप्रावती विजयों की जो अन्तर नदियां हैं उनका नाम ऐसा है, (उम्निमालिनी फेणमालिणी गंभीरमालिणी उत्तरिल्ल विजयाणन्तरा उत्ति) उर्मिमालिनी फेनमालिनी गंभीरमालिनी इस कथन का तात्पर्य ऐसा है कि वप्रविजय में विजया राजधानी है और चन्द्र नाम का वक्षस्कार पर्वत है सुवप्रा नाम के विजय में वैजयन्ती नामकी राजधानी है
और उमिमालिनी नामकी नदी है महावप्रविजय में जयन्ती नामकी राजधानी है सूर नामका वक्षस्कार पर्वत है वप्रावती विजय में अपराजिता नाम की राजधानी है और फेनमालिनी नामकी नदी है वल्गूविजय में चक्रपुरी राज चंदपव्वए सूरपवए, नागपत्रए, इमाओ गई ओ-सीओए महाणईए दाहिणिल्ले कूले खीगे आ सीहसोआ, अंतरगहिणीओ गईओ' मे पक्ष३४२ ५। छे. तेमना नाभ। २प्रभारी છે–ચન્દ્ર પર્વત, સૂર્ય પર્વત અને નાગ પર્વત. આ નદીઓ છે-કે જેઓ સીતેદા મહા નદીના દક્ષિણ દિગ્દતી કૂલ ઉપર છે–એક ક્ષીરદા અને બીજી શીતસ્રોતા. એ બને અન્તર નદીઓ છે. હવે સદા રહાનદીની ઉત્તર દિગ્ગત તટ પર આવેલા વમ, સુવપ્ર, મહા१५ तभ पावती विन्योनी तक नहीया छ-मनामी मतावामां भाव छे. उभिमालिणी, फेणमालिणी, गंभीरमालिणी, उत्तरिल्लविजयाणन्तराउत्ति' मासिनी, इन માલિની, ગંભીર માલિની. આ કથનને ભાવાર્થ આ પ્રમાણે છે કે પ્રવિજયમાં વિજ્યા રાજધાની છે અને ચન્દ્ર નામક, વક્ષસ્કાર પર્વત છે. સુવપ્ર નામક વિજયમાં વૈજયન્તી નામક રાજધાની છે અને ઉમિમાલિની નામક નદી છે. મહાવપ્ર વિજયમાં જયન્તી નામક રાજધાની છે સૂર નામક વક્ષસ્કાર પર્વત છે. વમવતી વિજયમાં અપરાજિતા નામક રાજધાની છે અને ફેનમાલિની નામક નદી છે. વલ્થ વિજયમાં ચક્રપુરી રાજધાની છે અને નાગ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org