Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'विजय' विजय: 'रयणसंचया रायहाणी' रत्नसञ्चया-रत्नसञ्चयानाम्नी राजधानी ८, इमा राजधान्यः शीतामहानदी दक्षिणदिग्वर्तित्वेन विजयानामुत्तरार्द्धमध्यमखण्डेषु बोध्या,
अथ विजयादीनां विष्कम्भादि समानत्वे दर्शितेऽपि कचिदपि पार्श्वयोः परस्परं भेदी न स्फुटी भवितुमर्हेदिति संशयं निराकर्तुमाह एवं जह चेव' इत्यादि - एवम् पूर्वोक्तप्रकारेण यथैव-येनैव प्रकारेण 'सीयाए' शीताया: 'महाणईए' महानघाः 'उत्तरं पासं' उत्तरं पार्श्व प्राच्यम् 'तह चेव' तथैव तेनैव प्रकारेण 'दक्खिणिल्लं' दाक्षिणात्यं - दक्षिणदिग्वर्ति पार्श्वमपि 'भाणियन्वं' भक्तिव्यं वक्तव्यं तच कीदृशम् इत्याह- ' दाहिणिल्लसोयामुहवणाई' दाक्षिणात्यशीता मुखवनादि - दाक्षिणात्यं शीवामुखदनमादिः प्रथमं यस्य तद् दाक्षिणात्यशीतामुखनादि एतेन यथा प्रथमविभागस्य कच्छविजय आदिरभिहितस्तथा द्वितीयविभागस्यादिः दाक्षिणात्यशी तामुवनमुक्तमिति तथा 'इमे ववखारकूडा' इमे वक्षस्कार कूटा: - वक्षस्काराश्च ते कूटा : - कूटानि सन्त्येषामिति कूटा : - कूटवन्तः अत्रार्श आदिस्वादच् प्रत्ययो बोध्यः, वक्षस्कारकूटाः- वक्षस्कारपर्वताः 'तं जहा ' तद्यथा - 'तिउडे' त्रिकूट : १ 'वेसमणकूडे ' वैश्रवणविजय है रत्नसंचया नामकी राजधानी है ये सब राजधानियां शीता महानदी की दक्षिण दिशा में हैं इस कारण विजयों के उत्तरार्ध मध्य खंडो में व्यवस्थित हैं । ( एवं जहचेव सीयाए महानईए उत्तरं पासं लहचेव दक्खिपिल्लं भाणियां) इस तरह जैसा सीता नदी का उत्तर दिग्यति पर्श्वभाग कहा गया है वैसा ही सीता नदी का यह दक्षिण दिग्वर्ती पश्चिमभाग कहा गया है (दाहिणिल्ल सीयामुह वगाह) जिस प्रकार से प्रथम विभाग की आदि में कच्छ विजय कहा गया है इसी प्रकार से इस द्वितीय विभाग की आदि में दक्षिण दिग्वर्ती सीतामुख बन कहा गया है (हमे वक्खारकूडा) ये वक्षस्कार पर्वत हैं (तं जहा ) जैसे- (तिउडे ? वेलमणकूडे २ अंजणे ३ मायंजणे४, (गइ तत्तजला १ मजला, उम्मत्तजला३, ततजला १ मत्तजलार और उन्मत्तजला३ ये नदियां है
पर्वत छे. 'मंगलाबाई विजए स्वणसंचया रायहाणी ८ मंगावती विश्य छे. रत्नसंयया નામક રાજધાની છે. એ સવ રાજધાનીઓ શીતા મહાનદીની દક્ષિણ દિશામાં છે એથી मेदिन्याना उत्तरार्ध मध्य मां व्यवस्थित है 'एवं जहचेत्र सीयाए महाणईए उत्तरं पासं तहचेव दक्खिणिल्लं भणियव्वं' याप्रमाणे शेन सीताना उत्तर द्विती પાર્શ્વ ભાગ વિષે વસ્તુન કરવામાં આવેલું છે, તેવું જ આ સીતા નદીન દક્ષિણ દિગ્વી पश्चिम लाग पशु ४वामां आवे छे. 'दाहिणिरुसी या मुहवणाई ३' प्रमाणे प्रथम વિભાગના પ્રારભમાં કચ્છ વિજય વિષે કહેવામાં આવેલુ છે તે પ્રમાણે આ દ્વિતીય વિભાગના પ્રારંભમાં દક્ષિણુંદિગ્ધી સીત મુખ વન विषेपण समन्वु ले थे. 'इमे वक्खारकूड।' न्या बक्षस्४२ पर्वता छे. 'तं जहा' प्रेम है- 'तिउडे १, देसमणकूडे २, अंजणे ३, मायंजणे ४, ' त्रिइट, वैश्रभाट, संकट अने भायन छूट 'नइ उत तजला १, मत्तजला २, उम्मत्त जला ३, " તપ્તજલા ૧, મત્તજલા ૨, અને ઉન્મત્તજલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org