Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ११ सीमाकारोवर्षधरभूधरनिरूपणम् द्वे च त्रिनवते योजनशते दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण, रुचकसंस्थान संस्थितः सर्वरत्नमयः अच्छ: उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां संपरिक्षिप्तः, महाहिमवतः खलु वर्षधरपर्वतस्य उपरि बहुसमरमणीयो मूमिभागः प्रज्ञप्तः, यावत् नानाविधपञ्चवर्णैः मणिभिश्च तृणैश्च उपशोभितः यावद् आसते शेरते च ॥११॥
टीका-'कहिणं भंते' इत्यादि ! 'कहि णं भंते ! जंबुद्दीवे दीवे महाहिमवंते णामं वास. हरपव्वए पण्णत्ते' कुत्र खलु भदन्त ! जम्बूद्वीपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः? 'गोयमा! हे गौतम ! 'हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरत्थिमलवण समुहस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुहस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे महाहिमवंते णामं वासहरपव्वए पण्णत्ते' हरिवर्षस्य दक्षिणेन हैमवतस्य वर्षस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन, पश्चिमलवणसमुद्रस्य पौरस्त्येन, अत्र खलु जम्बुद्वीपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः । 'पाईणपडीणायए उदीण दाहिणविच्छिण्णे पलियंकसंठाण
'कहि णं भंते ! जंबुद्दीवे दीवे महाहिमवंतं णाम'-इत्यादि
टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'कहि णं भंते ! जंबुद्दीवे दीवे महाहिमवंते णामं वासहरपव्वए' हे भदन्त ! इस जम्बूद्वीप नाम के द्वीप में महाहिमवन् नामका वर्षधर पर्वत कहां पर कहा गया है ? इसके उत्तर में प्रभुश्री कहते है-'गोयमा ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरथिम लवणसमुदस्स पच्चत्थिमेणं पच्चत्थिम लवणसमुदस्स पुरथिमेणं जम्बुद्दीवे दीवे महाहिमवंतं णामं वासहरपव्वए पण्णत्ते' हे गौतम ! हरिवर्ष की दक्षिण दिशा में और हैमवत् क्षेत्र की उत्तर दिशा में तथा पूर्व दिग्वर्ती लवणसमुद्रकी पश्चिम दिशा में और पश्चिम दिग्वर्ती लवणसमुद्रकी पूर्व दिशा में इस जम्बूद्वीप नाम के द्वीप के भीतर महाहिमवन्त नामका महान सुंदर वर्षधर पर्वत कहा गया है 'पाईण पडी
'कहि पं भंते ! जंबुद्दीवे दीवे महाहिवंत णाम-इत्यादि
An-20 सूत्र गौतमे प्रमुन सेवी शत प्रश्न या छ , 'कहि णं भंते ! जंबुहीवे दीवे महाहिमवंते णामं वासाहरपव्वए' महन्त ! ये ४२पूदी५ नाम दीपमा મહાહિમવત્ નામક વર્ષધર પર્વત કયા સ્થળે આવેલ છે? એના જવાબમાં પ્રભુ કહે છે 'गोयमा ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थणं जम्बुद्दीवे दीवे महाहिमवंतं णामं वासहरपव्वए पण्णत्ते' हे गौतम! रिनी इक्षिण हिशमां मन भवत् क्षेत्रनी उत्तरमा તેમજ પૂર્વ દિગ્વતી લવ સમુદ્રની પશ્ચિમ દિશામાં અને પશ્ચિમ દિતી લવણ સમુદ્રની પૂર્વ દિશામાં એ જંબુદ્વિપ નામક દ્વીપમાં મહાહિવત્ત નામક વર્ષધર પર્વત આવેલ छ. 'पाईणपडीणायए' से पत ५ थी पश्चिम सुधा खiमा छ. 'उदीण दाहिणवित्थिन्ने'
अ० १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org