Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
२१०
जम्बूद्वीपप्रज्ञप्तिसूत्रे ___ अथ यमकदेवयोर्मूलप्रासादस्वरूपमाह-'तस्स णं' इत्यादि-'तस्स गं' तस्य-अनन्तरोक्तस्य उपकारिकालयनस्य खलु 'बहुमज्झदेसभाए' बहुमध्यदेशभागः, 'एत्थ णं' अत्र-अत्रान्तरे खलु 'एगे पासायवडेंसए पण्णत्ते' एकः प्रासादावतंसकः प्रज्ञप्तः, अस्य मानमाह-'बावडिं' द्वापष्टि-द्वाषष्टि संख्यानि 'जोयणाई अद्धजोयणं च' योजनानि अर्द्धयोजन च-योजनस्याई च 'उद्धं उच्चत्तणं' ऊर्ध्वमुच्चत्वेन, 'इक्कतीसं एकत्रिंशतम्-एकत्रिंशत्संख्यानि 'जोयणाई' योजनानि 'कोसं च' क्रोशं च 'आयामविक्खंभेणं' आयामविष्कम्भेण-दैर्घ्य विस्ताराभ्याम् प्रज्ञप्तः, तस्य 'वण्णओ' वर्णकोऽष्टमसूत्रगतविजयप्रासादानुसारेण बोध्यः, 'उल्लोण' उल्लोकोउपरितनभागौ, 'भूमिभागा' भूमिभागौ-अधोभागौ, 'सीहासणो सपरिवारा' सिंहासने सपरिवारे-सामानिकादि सुरपरिवाराणां भद्रासनरूपपरिवारसहिते, एपामुल्लोकादीनां द्वित्वेन प्रासादस्य चैकत्वेन विवक्षा सूत्रकारप्रवृत्तिवैचिच्यात्, अथ मूलप्रासादावतंसकस्य परिवारप्रासादपङ्क्तित्रयं प्ररूपयति-'एवं पासायपंतीओ' इत्यादि-‘एवं एवं-मूलप्रासादावतंसकवत् 'पासायपंतीओ' प्रासादपङ्क्तयः-परिवारप्रासादश्रेणयो ज्ञातव्याः, -ताश्च जीवाभिगमाद् उपकारिकालयन का 'बहुमज्झदेसभाए' बहुमध्यदेशभाग है एत्थणं' वहां पर 'एगे पासायवडेंसए पण्णत्ते' एक प्रासादावतंसक महल विशेष कहा है । उस प्रासादावतंसक का मानादि का वर्णन करते हैं 'बावहि जोयणाई अद्धजोयणं च उद्धं उच्चत्तणं' साडि बासठ योजनकी उसकी उपरकी तरफकी ऊंचाइ कही है। 'इकतीसं जोयणाई कोसं च आयामविक्खभेणं' एकतीस योजन और एक कोस का उसकी लम्बाइ चोडाई कही है, उसका 'वण्णओ' वर्णन आठवें सूत्र में विजय प्रासाद के वर्णन समान समझ लेवें 'उल्लोया' ऊपर का 'भूमिभागा' नीचे का भूमिभाग 'सीहासणा सपरिवारा' सपरिवार सिंहासन अर्थात् सामानिकादि देव परिवार के भद्रासन सहित कहना चाहिए।
अब मूलप्रासादावतंसक की परिवारभूत तीन प्रामाद पंक्तिका वर्णन करते १२ मध्य भागमा 'एस्थणं' त्या मागण 'एगे पासायवडेंसए पण्णत्ते' में प्रासाहात અથત મહેલ કહેવામાં આવેલ છે.
હવે એ મહેલના માપનું વર્ણન કરે છે.
'बावढि जोयणाई अद्धजोयणं च उद्धं उच्चत्तेण' साडी मास योननी तनी या छ. 'इक्कतीसं जोयणाई कोसं च आयामविक्खंभेणं त्रीस यान मन मे४ ॥२८॥ तनी मा पा ४स . तेनु 'वण्णओ' वर्णन मम सूत्रमा विस्य वारना वन प्रमाणु सभ ''उल्लोया' ५२ An 'भूमिभागा' नये। भूमिमा ‘सीहा सणा सपरिवारा' परिवार सहित सि सन। अर्थात् सामानि वगेरे वोना परिवाना ભદ્રાસને સહિત વર્ણન કરવું જોઈએ.
હવે મૂળ પ્રાસાદાવતુંસકના પરિવાર રૂપ ત્રણ પ્રાસાદ પંક્તિનું વર્ણન કરવામાં આવે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org