Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
२३०
जम्बूद्वीपप्रज्ञप्तिसूत्रे यावच्छ्यामलताभिः सर्वतः समन्तात् संपरिक्षिप्ताः, व्याख्या स्पष्टा नवरं पदगलताभिर्याप च्छयामलताभिरित्यत्र यावत्पदेन-'अशोकलताभिः, चम्पकलताभिः, चूतलताभिः, वनळताभिः, वासन्तीलताभिः' इति सङ्ग्राह्यम् ।
'ताओ णं पउमलयाओ जाव सामलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ' छाया-ताः खलु पद्भलताः नित्यं कुसुमिता यावत् प्रतिरूपाः, व्याख्या स्पष्टा-प्रथमयाव. पदेन-नागलताः, अशोकलताः, चम्पकलताः वनलताः, वासन्तीलताः, अतिमुक्तकलताः, तिनिशलता, चूतलताः' इत्येषां पदानां सङ्ग्रहः, द्वितीययावत्पदेन नित्यं मुकुलिता इत्यादि पदाना मत्रैव सूत्रे संगृहीतानां ग्रहणं कार्यम्, एषां व्याख्या पञ्चमसूत्रतो बोध्या, किन्तु प्राक्संगृहीतेषु सम्पादिमतभ्रमरादिपदानां सङ्ग्रहो नास्ति तेषां सङ्ग्रहो व्याख्या चैते ५ञ्चमसूत्रादेव ग्राो । सव्वओसमंना संपरिक्खित्ता' ये तिलक यावत् नंदीवृक्ष अन्य बहुसंख्यक पद्मलता यावत् श्यामलताओं से चारों ओर सर्वात्मना व्याप्त रहते कहे हैं। यहां यावत्पद से अशोकलता, चम्मकलता, आम्रलता वनलता, वासन्तीलता का संग्रह समझ लेवें । 'ताओणं पउमलयाओजाव सामलयामोनिच्चं कुसुमियाओ जाव पडिरुवाओ' वह पद्मलता यावत् श्यामलता नित्य कुसुमित यावत् प्रतिरूप आदि विशेषण विशिष्ट कही गई है। यहां प्रथम के यावत्पद से नागलता, अशोकलता, चम्पक लता वनलता, वासन्तीलता, अतिमुक्तकलता, तिनीशलता, आम्रलता, कुन्दलता इन लताओं का ग्रहण समझलेवें । एवं दूसरे यावत्पद से नित्यं मुकुलिता इत्यादि पद जो इसी सूत्र में पहले कहे गये हैं वे यहां पर भी ग्रहीत करलेवें । इन पदों का अर्थ पांचवें सूत्रसे समझलेवे। परंतु पहले संग्रहीत संम्पातिम, दृप्त, भ्रमर आदि पद का यहां ग्रहण नहीं है।
'तेसिणं चेयरुक्खाणं उप्पिं अट्ठ मंगलया बहवे झथा छत्ताइछत्ता' वे चैत्यसमंता संपरिक्खत्ता' से तिसय यावत् नाहियक्ष - पी पायता भने श्यामसतामाथी ચારે તરફ સર્વાત્મના વ્યાસ રહે છે. અહિંયા યાવત્પદથી અશેલતા, ચમ્પકલતા, આમ્ર લતા, વનલતા, વાસન્તીલતાના સંગ્રડ થયેલ સમજી લેવું.
'ताको णं पउमलयाओ ज़ाव सामलयाओ निच्चं कुसुमियाओ, जाव पडिरूवाओ' से પાલતા યાવત શ્યામલતા નિત્ય કુસુમિત યાવત્રુતિરૂપ વિગેરે વિશેષણથી વિશેષિત કહેવામાં આવેલ છે, અહિંયાં પહેલાના યાવાદથી નાગલતા, અકલતા, ચમ્પકલતા, વાસન્તીલતા, અતિમુક્તકલતા, તિનીશલતા, આમ્રલતા, કન્દલતા, આ લતાએ ગ્રહણ કરાઈ છે. तभर भी यावत्पथी 'नित्यं मुकुलिता' वि३ ५। २ मा०४ सूत्रमा पस। ४ाई ગયેલ છે, તે અહીંયાં ગ્રહણ કરી લેવાં. આ પદને અર્થ પાંચમાં સૂવથી સમજી લેવા. પરંતુ પહેલાં સંગ્રહ કરાયેલ સંપતિમ–દસ ભ્રમર વિગેરે પદ અહીંયાં ગ્રહણ કરવાના નથી.
'वेसिणं चेइयरुक्खाणं उप्पि अटुट्ठ मंगलया बहवे झया छत्ताइछत्ता' ये चैत्यवृक्षनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org