Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
काशिका टीका-चतुर्थवक्षस्कारः स. २४ उत्तरकुरुनामादिनिरूपणम् तरकुरुकूटस्य उत्तरकुरुदेवकटस्य' 'कच्छस्स' कछस्य-कच्छविजयाधिपकूटस्य आयामवेष्कम्भादिकं वक्तव्यम्, इत्युपरिष्टादध्याहार्यम्, अथैतानि किं परस्परं स्थानादिना तुल्यानेवाऽनुल्यानीत्यपेक्षायामाह-'एए चत्तारि' एतानि चत्वारि' इत्यादि-एतानि-अनन्तरोक्ताने चत्वारि-सिद्धायतनादीनि 'कूडा' कूटानि परस्परं 'दिसाहि' दिग्भिः-ईशानादिविदिगक्षणाभिः ‘पमाणेहिं प्रमाणैः-आयामादिभिर्मानैः तुल्यानि 'नेयव्वा' नेतव्यानि-बोधपथं पिणीयानि बोध्यानि, अयमाशयः-प्रथमं सिद्धायतनकूटं १, मेरोरुत्तरस्यां दिशि स्थितम्, तस्तद्दिशि द्वितीयं माल्यवस्कूटं २ ततस्तस्यामेव दिशि तृतीयमुत्तरकुरुकूटं ३, ततोऽ. पुष्यां दिशि चतुर्थ कच्छकूटम् ४, एतानि चत्वार्यपि कूटानि विदिग्वर्तीनि मानतो 'हेमवत्कूटतुल्यानि इति । एषु कटेषु किं नामका देवाः ? इत्याइ-'कूडसरिसनामया देवा' कूटसदृश-नामकाः देवाः-यथा कूटानां नामानि तथा देवानामपि, परमत्र कूडस्स' उत्तर कुरु देव कूट का 'कच्छस्स' कच्छविजयाधिपति के कूटका आयाम विष्कंभादिक कहलेवें। _ये सब कूट के स्थानादि समान है ? या असमान है ? इस शंका कि निवत्तिके लिए सूत्रकार कहते हैं 'एए चत्तारि कूडा' ये पूर्वोक्त चार कूट आपस में 'दिसाहि' ईशानादि दिशाओं के 'पमाणेहिं' प्रमाण से अर्थात् आयामादि प्रमाण से समान 'णेयव्या' जानलेना। __इस कथन का भाव यह है कि-पहला सिद्धायतन कूट मेरु की उत्तर दिशा में स्थित हैं १, उस के पीछे उसी दिशामें दूसरा माल्यवान् कूट कहा है २, तदनन्तर उसी दिशामें तीसरा उत्तरकुरु कूट आता है ३, पश्चात् उसी दिशामें चौथा कच्छ नामका कूट आता है ४, यह चारों कूट विदिशामें स्थित है एवं इन सबका मान हिमवान् कूट के समान है। इन कुटों में कौन नाम धारी देव वसते है वह कहते हैं-'कूडसरिसनामया देवा' कूट के नाम सरीखे नाम धारी देव टना ४थन प्रमाणे माझ्यवान् नाभना 'कूडस्स' टूटना 'उत्तरकुरुकूडस्स' उत्त२ २३ देव दूटना 'कच्छरस' ४२७ विन्याधिपतिना टूटना मायाम वि०४ावा .
આ બધા કૂટના સ્થાનાદિ એક સરખા છે? કે અસમાન છે? એ શંકાના સમાधान निभित्ते सूत्रा२ ४ छ 'एए चत्तारिकूडा' 20 पूर्वाहत यार छूट ५२२५२मा 'दिसा हिं' शानदहशासाना ‘पमाणेहिं' प्रमाथी अर्थात मायामा प्रभाथी ४ स२॥ 'णेयव्वा' सभ से - આ કથનને ભાવ એ છે કે-પહેલે સિદ્ધાયતન કૂટ મેરૂની ઉત્તર દિશામાં રહેલ છે ૧ તેના પછી એજ દિશામાં બીજે માલ્યવાન કૂટ કહેલ છે ૨, તે પછી એજ દિશામાં ત્રીજે ઉત્તરકુર ફૂટ આવેલ છે ૩, તે પછી એજ દિશામાં એથે કચ્છ નામને ફૂટ આવે છે. છે, એ ચારે ફૂટ વિદિશામાં રહેલ છે. એ બધાનું માપ હિમાવાન કૂટના સરખું છે આ दूटोमा ४॥ नाम है। से छेत सूत्रा२ ४३ .-'कूडसरिसनामया देवा' दूटना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org