Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २७ चित्रकूटवक्षस्कारनिरूपणम्
अथास्य नामार्य प्ररूपयितुमाह-एत्थ' इत्यादि-अत्र-अस्मिन् चित्रकूटे 'ण' खलु 'चित्तकूडे णाम' चित्रक्टो नाम 'देवे' देवः परिवसति, स च कीदृशः ? इत्यपेक्षायामाह'महिद्धीए जाव' महद्धिको यावत् यावत्पदेत-'महाद्युतिकः, महाबळ:, महायशाः, महासौख्यः, महानुभावः, पल्योपमस्थितिकः' इत्येषां पदानां संग्रहो वोध्यः, तदर्थश्चाष्टमसूत्राबोध्यः, तथाऽस्य 'रायहाणी' राजधानी मेरुगिरेरुत्तरस्यां दिशि सीतामहानद्या उदीच्य वक्षस्काराधिपत्वात् एवमग्रिमेष्वपि वक्षस्कारगिरिषु यथासम्भवं वक्तव्यमिति ।।९० २७॥
॥ इति प्रथमवक्षस्कारवर्णनं समाप्तम् ॥ अथ द्वितीयविजयं वर्णयितुमुपक्रमते-'कहि णं भंते !' इत्यादि।
मूलम-कहि णं भंते! जंबुद्दीवे दोवे महाविदेहे वासे सुकच्छे णाम विजए पण्णत्ते ? गोयमा! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं गाहावईए महाणईए पच्चस्थिमेणं चित्तकू डस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते, उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, णवरं खेमपुरा रायहाणी सुकच्छे राया समुपज्जइ ऐसानाम इसका हुआ है उसमें कारण यह है कि यहां पर चित्रकूट नामका महर्द्धिक यावत् एकपल्योपम की स्थितिवाला देव रहता है 'यहां यावत् पदसे महाद्युतिकः, महाबलः, महायशाः, महासौख्यः, महानुभावः, पल्योपमस्थि. तिकः' इन पदों का संग्रह हुआ है इन पदों की व्याख्या जानने के लिये अष्टम सूत्र देखना चाहिये इस चित्रकूट नामक देवकी राजधानी मेरु पर्वत की उत्तरदिशा में है। क्योकि यह सीता महानदी की उत्तर दिशा के वक्षस्कार का अधिपति है इसी प्रकार से आगे के वक्षस्कार गिरियों-पर्वतों के सम्बन्ध में भी यथा संभव कहलेना चाहिये ॥२७॥
प्रथमवक्षस्कार वर्णन समाप्त महिद्धिए जाव परिवसई' भित्रकूट मेयु नाम र मेनु सुप्रसिद्ध थयु छ तमा २६ मा छ કે અહીં ચિત્રકૂટ નામક મહદ્ધિક યાવત્ એક પલ્યોપમ જેટલી સ્થિતિવાળો દેવ રહે છે. मही आवेता यावत् ५४थी-'महाद्युतिकः, महाबलः, महायशाः, महासौख्यः महानुभावः पल्योपमस्थितिकः' से पहनु हुए थयु छ. ये पहनी व्याच्या onjan मार्ट मष्टभ સૂત્રની વ્યાખ્યા જેવી જોઈએ. એ ચિત્રકૂટ નામક દેવની રાજધાની મેરુ પર્વતની ઉત્તર દિશામાં છે, કેમકે એ સીતા મહાનદીની ઉત્તર દિશાના વક્ષસ્કારનો અધિપતિ છે. આ પ્રમાણે હવે પછીના વક્ષસ્કાર-ગિરિઓ-પર્વ તેના સંબંધમાં પણ યથા સંભવ સ્પષ્ટતા ४री सेवी नये. ॥ सू. २७ ॥
પ્રથમ વક્ષસ્કાર વર્ણન સમાસ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org