Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे राजधान्यास्तम्नाम्न्याः 'तहा' तथा-तेन प्रकारेण 'पमाणं' प्रमाणं-प्रासादादीनां मानम् 'भाणियव्वं' भणितव्यं-वक्तव्यम्, अस्यां राजधान्यां हरिस्सहाभियो देवः 'माद्धीए महज्जुइए' महर्दिकः महाद्युतिकः 'जाव' यावत् 'पलिओवमटिइए' परिवसति यावत्पदसम्राह्याणि पदानि अष्टमसूत्रतः सव्याख्यानि सङ्ग्रहीतव्यानि, यद्यपीह जाव शब्दो नास्ति तथापि सूचकतया महर्दिकादिपदेनैव तद्बोद्धमुचितत्वेन तेषां सङ्ग्रहो बोध्यः । एवं हरिस्सइकूटस्थ नामविषयप्रश्नोत्तरे सूचयति, तेन तस्यान्वर्थनामप्रश्नसूत्रं बोध्यम् तथाहि-"से केणद्वेशं भंते ! एवं वुच्चइ-हरिस्सहकूडे २ ? गोयमा ! हरिस्सहकूडे बहवे उप्पलाई पउमाई हरिस्सहकूडसमवणाई जाव हरिस्सहे णामं देवे य इत्थ महिदीए जाव परिवसइ से तेणटेणं जाव अदुत्तरं च णं गोयमा ! जाव सासए णामधेज्जे" इति, एतच्छाया-अथ केनार्थेन भदन्त ! एवमुच्यते-हरिस्सहकूटं २ ? गौतम ! हरिस्सहकूटे बहूनि उत्पलानि पदमानि हरिस्सहकूटसमरचंचा नामकी 'रायहाणीए' राजधानी का कहा है 'तहा' वैसा ही 'पमाणं' प्रासादिक का मान 'भाणियव्वं' कह लेना चाहिए। इस राजधानी का अधिपति हरिस्सह नाम का देव है, वह 'महद्धीए महज्जुइए' महाऋद्धिसंपन्न एवं महाद्युतिवाला है 'जाव पलिओवमहिइए' यावत् एक पल्योपम की स्थिति वाला निवास करता है। यहां पर यावत्पदसे संग्राहक पद आठवें सूत्र से अर्थ सहित ग्रहण कर लेवें । यद्यपि यहां पर 'जाव' शब्द नहीं है तो भी महर्द्धिकादिक पद से उसको जान लेना उचित होने से उन पदों का संग्रह समझ लेवें । इस प्रकार हरिस्सह कट के नाम विषयक प्रश्नोत्तर में सूचित है । अतः उसका अन्वर्थ नाम विषय पाठ समझ लेवें । जो इस प्रकार है-'सेकेणटेणं भंते ! एवं वुच्चइ हरिस्सहकूडे हरिस्सह कूडे ? गोयमा ! हरिस्सह कूडे बहवे उप्पलाई पउमाई हरिस्सहकूटसमवण्याइं जाव हरिस्सहे णाम देवे य इत्थ महिद्धीए जाव परिवसह से तेणटेणं जाव अदुत्तर च णं गोयमा ! जाव सासए नामधेज्जे' इति हे भगवन् किस कारण से ऐसा कहा जाता है कि यह हरिस्सह नाम का हरिस्सह कूट है ? डस छ 'तहा' से प्रभारी ‘पमाण' प्रासादिनु भा५ 'भाणियव्वं' ४श न . ॥ पानीमा रिस नामना हे छे. ते हेव 'महद्धीए महज्जुइए' मडादि सपन्न तमा भातिवाछ. 'जाव पलिओवमद्विइए' यावत् ते व ४ ५त्योपमनी स्थिति છે તે નિવાસ કરે છે અહીંયાં યાત્પદથી સંગ્રહ થતા પદે આઠમાં સૂત્રથી અર્થ સહિત
ઠાગ કરી લેવાં જે કે અહીંયાં “કાવ' શબ્દ આપેલ નથી તે પણ મહદ્ધિકાદિ પદથી તેને સમજી લેવું યોગ્ય હોવાથી તે પદોનો સંગ્રહ સમજી લે. એ રીતે હરિસ્સહ ફૂટ નાનામ વિષયક પ્રશ્નોત્તરમાં સૂચવેલ છે. તેથી તેના અન્વર્થ નામ સંબંધી પાઠ સમજી सेवा २ मा प्रमाणे छे.-'से केणद्वेणं भंते ! एवं वुच्चइ हरिस्सह कूडे हरिस्सहकूडे ? गोयमा ! हरिस्सहकूडे बहवे उप्पलाई पउमाइं हरिस्सहकूड समवण्णाई जाव हरिस्सहे णामं देव य इत्थ महिद्धीए जाव परिवसइ से तेणद्वेणं जाव अदुत्तर च ण गोयमा ! जाव सासए नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org