Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सु. २१ यमका राजधान्योर्वर्णनम्
किमस्तीत्याह - 'तासि णं' इत्यादि - 'तासि णं' तयोः सुत्रर्मयोः खल 'उत्तरपुरत्थिमेणं' उत्तरपौरस्त्येन - उत्तरपूर्वस्याम् - ईशानकोणे विदिशि 'सिद्धाययणा' सिद्धायतने- द्वे प्रज्ञप्ते, प्रतिसभमेकैकसद्भावात्, अत्र लाघवार्थमतिदेशमाह - 'एस चेव' इत्यादि - 'एस चेव' एष एव - सुधर्मासभोक्त एव 'गमोत्ति' गमः - पाठः 'जिणधराण वि' जिनगृहाणामपि - बोध्यः, स च गम एवम् -'ते णं सिद्धाययणा अद्धतेरसजोयणाई आयामेणं छस्सकोसाई विक्खंभेणं णव जोयणाईं उद्धं उच्चत्तेनं अणेगखं भसयस णिट्ठिा' इत्यादि, एतच्छाया - ते खलु सिद्धायतने अर्द्ध त्रयोदशयोजनानि आयामेन पट् सक्रोशानि विष्कम्भेण नव योजनानि ऊर्ध्वमुच्यत्वेन अनेकस्तम्भशतसन्निविष्टे' एतद्व्याख्या स्पष्टा, यथा सुधर्मसभया पूर्वदक्षिणोत्तरदिग्वर्तीनि त्रीणि द्वाराणि सन्ति, तेषां च पुरतो मुखमण्डपाः, तेषां च पुरतः प्रेक्षामण्डपाः, तेषां च पुरतः स्तूपाः, तेषां च पुरतश्चैत्यवृक्षाः तेषां च पुरतो महेन्द्रध्वजाः, तेषां च पुरतो सुधर्मसभा में और क्या है सो कहते हैं
'तेसि णं' उन सुधर्म सभा के 'उत्तरपुरत्थिमेणं' ईशान कोण में 'सिद्धाययणा' दो सिद्धायतन कहे हैं ।' प्रत्येक सभा में एक एक होने से दो कहे हैं। 'एसचेव गमोत्ति' यही सुधर्मसभोक्त सब पाठ 'जिनघराण वि' जिनग्रह का भी कहना चाहिए | वह पाठ इस प्रकार है- 'तेणं सिद्धाययणा अद्धतेरस जोयणाई' आयामेण छस्स कोसाई विक्खंभेणं णव जोयणाई उद्धं उच्चत्तर्ण अगखंभसयसन्निवि' वे सिद्धायतन साडे बार हजार योजन के आयामवाले हैं। एक कोस के सहित छ योजन के विष्कंभवाले हैं । नव योजन के ऊंचे हैं । अनेक सेकड़ों स्तम्भी से युक्त कहे हैं
जिस प्रकार सुधर्मसभा के पूर्व, दक्षिण एवं उत्तर दिशा में तीन दरवाजे उनके आगे मुखमंडप, उनके आगे प्रेक्षामंडप उनके आगे स्तूप, उनके आगे चैत्यवृक्ष, उनके आगे महेन्द्रध्वज, उनके आगे नंदा पुष्करिणी कही है तदनन्तर सभामें-छहजार मनोगुलिका छह हजार गोमानसी कही है उसी प्रकार यहां
२४१
सुधर्भसलामा श्री शुं हो? ये बात छे. 'तेसिणं' से सुधर्भ' सभाना 'उत्तर पुरत्थिमेण' ईशान शुभां 'सिद्धाययणा' मे सिद्धायतना उडेला छे. 'एस चैव गमोत्ति' खेल सुधर्म सलाम उस घणो पाठ 'जिनघराण वि' न हो पशु उही सेवेो लेखे याप्रमाणे देव छे. 'तेणं सिद्धाययणा अद्धतेरस जोयणाई आयामेणं छस्सकोसाईं विक्खंभेण णवजोयणाई उद्धं उच्चत्तेणं अणेगखं भसयसन्निविट्ठा' थे सिद्धायतन साडा मार ચેજનના આયામવાળું છે. એક કેસ અને છ ચૈાજનના વિષ્મભવાળું છે, નવ ચાજન ઊંચુ છે. અનેક સેંકડા સ્તંભોથી યુક્ત છે. જે રીતે ધર્માંસભાના પૂર્વાં, દક્ષિણ, અને ઉત્તર દિશામાં ત્રણ દરવાજાએ છે. તેની આગળ મુખ મંડપ તેની આગળ પ્રેક્ષા મંડપ તેની આગળ સ્તૂપ તેની આગળ ચૈત્ય વૃક્ષ તેની આગળ મહેન્દ્રધ્વજ તેની આગળ નંદા પુષ્ક રિણી કહેલ છે. તે પછી સભામાં છ હજાર મનેગુલિકા છ હજાર ગામાનસી હેલ છે,
ज० ३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org