Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'बारसहिं' द्वादशभिः-द्वादशसंख्यकाभिः 'पउमवरवेइयाहिं' पद्मवरवेदिकाभिः-प्राकारविशेष. रूपाभिः 'सयओ' सर्वतः सर्वदिक्षु 'समंता' समन्ताद-सर्वविदिक्षु 'संपरिक्खित्ता' सम्परिक्षिप्ता-परिवेष्टिता अस्तीति शेषः, तासां-'पउमवरवेइयाणं वष्णो' पद्मवरवेदिकानां वर्णकः प्राग्वद् वक्तव्यः, स च चतुर्थसूत्राद् ग्राह्यः । इमाश्च पद्मवरवेदिकाः मूलजम्बू परिवेष्टय स्थिता बोध्याः, यातु पीठपरिवेष्टिका पदमवरवेदिका सा पूर्व मेव प्रतिपादिता । ___अथास्याः जम्न्याः प्रथमपरिक्षेपमाह- 'जंबू णं अण्णेणं' इत्यादि-'जंबूणं अण्णेणं' अम्बूः खलु अन्येन-स्वातिरिक्तेन 'अट्ठसएणं' अष्टशतेन-अष्टोत्तरशतेन 'जंबू णं' जम्बूनांजम्बूवृक्षाणां 'तदधुच्चत्ताणं सबओ समंता संपरिक्खित्ता' तदोच्चत्वानां सर्वतः समन्तात् सम्परिक्षिता, तत्र 'तदर्थोच्चत्वानामित्युपलक्षणं, तेन तदर्थों द्वेधायाम वष्कम्भाणामित्यपि जम्बूनां विशेषण समर्पकं बोध्यम् । तस्याः-मूल जम्ब्याः अर्धम्-अर्धप्रमाणाः उद्वेषायामविष्कम्मा यासां जम्बूनां तास्तदोद्वधायामविष्कम्भास्तासां तथा, तथाहि--'ता अष्टाधिकशतसंख्या जम्न्त्रः प्रत्येकं चत्वारि योजनानि उच्चस्त्वेन क्रोशमे कमवगाहेन एक समंता' सर्वतः चारों ओर से 'संपरिक्खित्ता' परिवेष्टित है । वे 'पउनवरवेइया णं वण्णओ' पद्मवरवेदिकाकावर्णन पहले के समान कहलेवे । वह वर्णन चौथे सूत्रानुसार ग्रहण करले। इन पद्मवरवेदिका मूल जंबू को वेष्टित होकर स्थित है ऐसा समझें । जो पीठकोपरिवेष्टित पद्मवरवेदिका कही है वह पहले ही प्रतिपादित की है। ____ अब इस जंबूका प्रथमपरिक्षेप का कथन किया जाता है-'जंबू णं अण्णेणं' जब दसरे 'अट्टसएणं' एकसो आठ 'जंबूणं' जंबूवृक्षों से कि जो 'तदधुच्च ताण सव्व ओ समंता संपरिक्खित्ता' मूल जंबू से आधि ऊंचाइ वाले चारों ओर से परिवेष्टित करके स्थित हैं ? यहां पर तदद्धोच्चत्व यह उपलक्षण है, इससे उससे आधा उद्वेध आयाम विष्कंभका भी ग्रहण हो जाता है, मूल जंबू से आधा प्रमाणका उध-आयाम विष्कंभवाले वे एकसो आठ जंबू प्रत्येक चार सत: यार माथी 'संपरिक्खित्ता' वाटायेस छे. ते 'पउमवरवेइयाणं वण्णओ' पावर વેદિકાનું વર્ણન પહેલાં કહ્યા પ્રમાણે ગ્રહણ કરી લેવું. આ પધવરવેદિકા મૂળ જંબૂને વીંટળાઈને રહેલ છે. તેમ સમજવું. પીઠને વીંટળાઈને રહેલ જે પદ્મવદિકા કહી છે, તે પહેલા જ વર્ણવેલ છે.
के 41 पूना पडा परिक्ष५नु ४थन ४२वामां आवे छे-'जंबूणं अण्णेणं' भू पीकत 'अदृसएणं' से। माई 'जंबूणे' यू वृक्षाथी २ 'तधुच्चत्ताणं सव्वओ समंता પવિત્ત મૂળ જંબુથી અદ્ધિ ઉંચાઈવાળા ચારે બાજુથી વીંટળાઈને રહેલ છે. અહિંયા 'तदद्धोच्चत्व' से सक्षम छे. तेथी तेनाथी अर्धा द्वेध-मायाम मिनु ५९] ग्रहण થઈ જાય છે. મૂળમાં જંબુથી અર્ધા પ્રમાણને ઉદ્વેષ આયામ વિષંભવાળા તે એક સે આઠ જંબૂ દરેક ચા૨ જન જેટલા ઉંચા છે. તથા એક ગાઉ જેટલે તેને અવગાહ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org