Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२८७
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २३ सुदर्शनाजम्बूवर्णनम् पौरपत्यं स्वामित्वं भर्तृत्वं महत्तरकत्वम् आज्ञेश्वरसेनापत्यं कारयन् पालयन् महताऽहतनाटय गीतवादित्रतन्त्रीतलतालत्रुटितधनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानः' इत्येषां पदानां सङ्ग्रहो बोथ्यः, एषां विवरणमष्टमसूत्राद् बोध्यम्, 'विहरइ' विहरति-विद्यते । 'से तेणटेणं गोयमा !' सा-जम्बूः सुदर्शना तेन - अनन्तरोकतेन अर्थेन-कारणेन हे गौतम ! 'एवं' एवम्-इत्थम् 'वुच्चइ' उच्यते-कथ्यते-जम्बूसुदर्शना २ जम्बूश्वासौ सुदर्शना-सुसुष्ठु-शोभनमतिशयिनं वा दर्शनम् तन्निवासिदेवस्यानादृतदेवस्येव महर्दिकत्वस्य ज्ञानं यस्यां सा, यद्वा-सु-शोभनमतिशयितं वा दर्शनं विचारणमनन्तरोक्तस्वरूपं चिन्तनमनादृतदेवस्य यतः सा सुदर्शना, इति, अथ जम्बूसुदर्शनायाः शाश्वतत्वसंशयमपनुदन्नाइ-अदुत्तरं चेत्यादि, 'अदुत्तरं च णं' अदुत्तरम् देशीयोऽयं शब्दोऽयथार्थे, तेन अथ अनन्तरम् इत्यर्थः, च खलु पतित्व स्वामित्व, भर्तृत्व, महत्तरकत्व, आज्ञेश्वर सेनापतित्व करता हुवा, पालता हुवा जोर जोर से वादित नाय्य, गीत, वादिन तंत्री, तल, ताल, त्रुटित घन मृदंग को चतुर पुरुषों द्वारा प्रवादित शब्द के साथ दिव्य भोगोपभोग को भोगता हुआ 'विहरई' निवास करता हैं यहां यावत् पद से जिन शब्दों का ग्रहण हुआ है इनका विशेष स्पष्टार्थ आठवें सूत्र में कहे हैं अतः जिज्ञासु वहां से समझलेवें । 'से तेणटेणं गोयमा !' है गौतम ! पूर्वोक्त कारणों को लेकर 'एवं' इस प्रकार से 'बुच्चई' कहा जाता है जंवू सुदर्शना जंवू सुदर्शना अथवा सुंदर है दर्शन जिसका ऐसा उसमें निवास करने वाले अनाहत देव का महर्द्धि कत्वादि ज्ञान जिसमें हो अथवा सुशोभाति शायि है दर्शन जिसका वह सुदर्शना कहलाती है।
अब जंबुसुदर्शना के शाश्वतत्व संबंधी संशय को दूर करते हुए सूत्रकार कहते हैं-'अदुत्तरंच ' अथ अनन्तर 'गोयमा ! हे गौतम ! 'जंबुसुदंसणा'
मन है। वियान 'जाव' यावत् मधिपतित्व, पु२पतित्व, स्वामित्व, मतृत्व, महत्तरકત્વ, આશ્વર સેનાપતિત્વ, કરતા થકા જોરજોરથી વાગતા તંત્રી, તલ, તાલ, ત્રુટિત, ઘન મૃદંગને ચતુર પુરૂષો દ્વારા વગાડાતા શબ્દોની સાથે દિવ્ય એવા ભેગોગોને लागवता या 'विहरइ' वियरे छे. महीयां यावत्पथी २ श»हे। अहY ४२।या छ, तना વિશે સ્પષ્ટ અર્થ આઠમાં સૂત્રમાં કહેલ છે. તેથી જીજ્ઞાસુએ ત્યાંથી સમજી લેવા.
से तेणटेणं गोयमा' गौतम ! पूर्वरित ४२णाने सधन ‘एवं वुच्चई' के प्रमाणे કહેવામાં આવે છે. જંબુસુદર્શના જબૂસુદર્શનાં. અત્યંત સુંદર છે દર્શન જેનું એવા તેમાં નિવાસ કરવાવાળા અનાદત દેવનું મહદ્ધિકતાદિ જ્ઞાન જેમાં હોય, અથવા ભાતિશાયિ છે દર્શન જેનું તે સુદર્શન કહેવાય છે.
હવે જંબૂ સુદર્શનાના શાશ્વતત્વ સંબંધી સંશયને દૂર કરતા થકા સૂત્રકાર કહે છે 'अदुत्तरं च णं' अथ मनत२ 'गोयमा ! गौतम ! 'जंबूसुदंसणा' ४ सुशना 'जाव' यावत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org