Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. २३ सुदर्शनाजम्बूवर्णनम्
२८१
षण्डरकोऽत्र - बोध्यः, अथ शेषकूटवक्तव्यतामतिदिशति - ' एवं सेसावि कूडा इति' एवं शेषायपि कूटानि - एवम् - प्रथमकूटवत् शेषाणि - प्रथमकूटातिरिक्तानि द्वितीयादीन्यपि सप्तकुटानि बोध्यानि इति । तानि शेषकूटानि वर्णप्रमाणपरिध्याद्यपेक्षयोक्तरीत्या बोध्यानि तेषां स्थानविभागस्त्वेवम्-तथाहि - पूर्वदिग्भाविनो भवनस्य दक्षिणतः आग्नेयविदिग्भाविनः प्रासादावतंसकस्योत्तरतो द्वितीयं कूटम् तथा - दक्षिणदिग्भाविनो भवनस्य पूर्वस्यां वह्निकोणभाविनः प्रासादावतंसकस्य पश्चिमायां दिशि तृतीयं कूटं, तथा नैर्ऋत्यकोणभाविनः प्रासादावतंस - कस्य पूर्वस्यां दिशि चतुर्थं कूटम् तथा पश्चिमदिग्भाविनो भवनस्य दक्षिणस्यां दिशि नैर्ऋत्यकोण भाविनः प्रासादावतंसकस्योत्तरस्यां दिशि पञ्चमं कूटम् तथा पश्चिमदिग्भाविनो भवनस्योत्तरस्यां वायव्यकोणभाविनः प्रासादावतंसकस्य दक्षिणस्यां षष्ठं कूटम् तथोत्तरदिग्भाविनो भवनस्य पश्चिमायां दिशि वायव्यकोणभाविनः प्रासादावतंसकस्य पूर्वस्यां दिशि सप्तमं कूटं, तथोत्तरदिग्भाविनो भवनस्य पूर्वस्यां दिशि ईशानकोणभाविनः प्रासादावतंसकस्य
अब शेष कूटों का वक्तव्य कहते हैं- 'एवं सेसावि कूडा' इसी प्रकार बाकी के सात कूट के विषय में भी समझलेवें । वे सबकूट वर्णा, प्रमाण, परिधि आदि की अपेक्षा से पूर्वोक्त प्रकार से समझलेवें उनके स्थानादि भाग इस प्रकार से हैं-पूर्व दिशा के भवन कि दक्षिणदिशा में आग्नेय विदिशा के भवन की उत्तर दिशा में दूसरा कूट कहा है । तथा दक्षिण दिशा के भवन के पूर्व में अग्नि कोण भावि भवन की पश्चिम दिशा में तीसरा कूट आता है। तथा नैऋत्यकोण भावि भवन की पूर्व दिशा में चौथा कूट कहा है । तथा पश्चिम दिग्भावि भवन की दक्षिण दिशा में, नैऋत्यविदिग्भावि भवन की उत्तर दिशा में पांचवां कूट कहा है । तथा पश्चिम दिशा के भवन से उत्तर दिशा में, वायव्यकोण भावि भवन के दक्षिण दिशा में छट्टाकूट कहा है । तथा उत्तर दिशा के भवन की पूर्व दिशा में ईशान सम सेवी. 'वेइया वणसंडवण्णओ' अडींयां वेहि भने वनषउनु वर्षानस पूर्णा री सेवु. हवे माडीना टोन उथन ४रे छे. - ' एवं सेवावि कूडा' ४ प्रमाणे माडीना सात ફૂના સંબંધમાં પણ સમજી લેવું. તે બધા ફૂટ વ, પ્રમાણ, પરિધિ વિગેરેની અપેક્ષાથી પૂર્વોક્ત પ્રકારથી સમજી લેવા. તેમના સ્થાનાદિ વિભાગ આ પ્રમાણે છે.
પૂર્વ દિશાના ભવનની દક્ષિણ દિશામાં, આગ્નેય વિદિશાના ભવનની ઉત્તર દિશામાં બીજો ફૂટ કહેલ છે. તથા દક્ષિણ દિશાના ભવનની પૂર્વમાં, અગ્નિ કાણુમાં આવેલ ભવનની પશ્ચિમ દિશામાં ત્રીજો ફૂટ આવેલ છે. તથા નૈઋત્ય ણુમાં આવેલ ભવનની પૂર્વ દિશામાં ચેાથેા ફૂટ કહેલ છે. તથા પશ્ચિમ દિશામાં આવેલ ભવનની દક્ષિણ દિશામાં નૈઋત્યવિકિ. શામાં આવેલ ભવનની ઉત્તર દિશામાં પાંચમે ફૂટ આવેલ છે. તથા પશ્ચિમ દિશાના ભવનથી ઉત્તર દિશામાં વાયન્ય કાણુમાં આવેલ ભવનની દક્ષિણ દિશામાં છઠ્ઠો ફૂટ કહેલ છે. તથા ઉત્તર દિશામાં આવેલ ભવનથી પશ્ચિમ દિશામાં વાયવ્યુ કાણુમાં આવેલ ભવનની
ज० ३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org