Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
૨૮૨
जम्बूद्वीपप्रज्ञप्तिसूत्रे पश्चिमदिश्यष्टमं कूटमित्यष्टौ कटानि सन्ति तत्तत्स्थानस्थितानि । अत्रैषां स्थापना यथा यन्त्रे तथा द्रष्टव्या। कूटाष्टकस्थापना-यन्त्रम्---
अ० प्रा०० भ. कू०
प्रा००
०० भ० ०० ० ० उत्तर
. दक्षिण
० ०० ० ००
वा० प्रा००
००16
__ h
_ अथ जम्ब्बाः सुदर्शनाया द्वादशनामान्याह-'जंबूए णं' इत्यादि-'जंबूए णं' जम्ब्वाः खलु 'सुदंसणाए-दुवालसणामधेज्जा' सुदर्शनायाः द्वादशनामधेयानि-नामानि 'पण्णत्ता' प्रज्ञप्तानि, 'तं जहा' तद्यथा-'सुदंसणा सुदर्शना १, 'अमोहा य' अमोवा २ च 'मुप्पबुद्धा' मुप्रबुद्धा ३ 'जसोहरा' यशोधरा ४ । 'विदेहबू' विदेहजम्बूः ५ 'सोमणसा' सौमनस्या ६ कोण भावि भवन की पश्चिमदिशा में आठवां कूटकहा है ? इस प्रकार से आठ कूट कहे हैं। वे सभी ततू तत् स्थान में स्थित है। इनकी स्थापना संस्कृत टीका में यंत्र रूप में दिखलाइ है सो वहां देखकर समझलेवे ।
अब जम्बू सुदर्शना के बारह नाम कहते हैं-'जंबूएणं सुदंसणाए' जंबू सुदर्शना के 'दुवालस नामधेज्जा पण्णत्ता' बारह नाम कहे हैं 'तं जहा' जो इस प्रकार से हैं-'सुदंसणा' सुदर्शना१, 'अमोहाय' अमोघा२, 'सुप्पबुद्धा' सुप्रबुद्धा३, 'जसोहरा' यशोधरा४, “विदेह जंबू' विदेह जंबू५, 'सोमणसा सौमनस्या ६, ‘णियया' नियता७, 'णिच्चमंडिया' नित्यमंडिता८, ॥१॥ 'सुभदाय' પૂર્વ દિશામાં સાત ફૂટ આવેલ છે. તથા ઉત્તર દિશામાં આવેલ ભવનની પૂર્વ દિશામાં ઈશાન કોણમાં આવેલ ભવનની પશ્ચિમ દિશામાં આઠમો કૂટ કહેલ છે. આ રીતે આઠ ફૂટે કહેલા છે તે બધા તે તે સ્થાન પર આવેલ છે. તેની સ્થાપના સંસ્કૃત ટીકમાં યંત્ર રૂપે બતાવેલ છે. તે ત્યાંથી જોઈને સમજી લેવી.
यू सुश नाना मार नामा ४डेवामां मावे छे.-'जंबूएणं सुदसणाए' भूसुश. नाना “दुवालस नामधेजा पण्णत्ता' मार नाभा । छे. तं जहां २ मा प्रभा छे. 'सुदसणा' सुश ना १ 'अमोहाय' सभा २ 'सुप्पबुद्धा' सुप्रभुद्ध 3 जसोहरा' यशोधरा ४ 'विदेहजंबू' वि यू ५ 'सोमणता' सौमनस्या है 'णियया' नियता ७ 'णिच्चमंडिया'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org