Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम्
२३३ हराः, वातोद्धृतेत्यादि-चाते न- वायुना उद्धृताः-उत्कम्पिता याः विजयवैजयन्तीपताका:विजयवैजयन्त्यः-विजयसचिका वैजयन्त्यः पताकाः, पुनरन्याः सामान्याः पताकाच, तथाछत्रातिच्छत्राणि छत्रात सामान्यच्छत्रात् अतिशायीनि च्छत्राणि च एतैः कलिता:-युक्ताः, तुङ्गाः-उन्नताः, अत एव गगनतलम्-आकाशतलम् अभिलङ्घयच्छिखरा:-अभिलङ्घयत्अतिक्राम्यत् शिखरम् - अग्रभागो येषां ते तथा, प्रासादीयाः यावत्-यावत्पदेन-दर्शनीयाः, अभिरूपाः, इति पदद्वयं ग्राह्यम् तथा प्रतिरूपाः, एषां व्याख्या प्राग्वत्. एवं महेन्द्रध्वजानां वर्णकः तथा 'वेश्यावणसंडतिसोवाणतोरणा य भाणियव्या' वेदिका-वनषण्ड-त्रिसोपानतोरणाश्च भणितव्याः-वक्तव्याः, तत्र वेदिका-वनषण्डयोवर्णनं पञ्चम-षष्ठ सूत्राभ्यां बोध्यम् त्रिसोपानवर्णनं राजप्रश्नीयसूत्रस्य द्वादशमूत्राब्दोध्यम् । तोरणवर्णनं चाष्टमसूत्रस्थ विजय द्वाराधिकाराब्दोध्यम् तत्सूचकसूत्रमेवम्-'तेसि णं महिंदज्झयाणं पुरओ तिदिसि त भो' गंदापुक्खरिणीओ पण्णत्ताओ, अद्धतेरस जोयणाई आयामेणं छत्सकोसाइं जोयणाई विक्खं. अतएव अभिराम सुंदर वायु से कम्पायमान विजय सूचक पताका,सामान्य छन्त्र एवं विशेष प्रकार के छत्रसे युक्त उच्च होनेसे आकाश को उल्लंघन करे ऐसा अग्रभागवाले प्रासादीय, यावत् पद से दर्शनीय अभिरूप ये पद गृहीत हुए हैं इन शब्दों का अर्थ प्राकथनानुसार समझलें। इसी प्रकार महेन्द्रध्वज का वर्णन करलेवे। तथा 'वेइया वणसंड तिसोवाण तोरणाय भाणियव्वा'. वेदिका, वनपंड, एवं त्रिसोपान पंक्ति यहां पर कहलेना उन में वेदिका एवं वनषण्ड का वर्णन पांचवें एवं छठे सूत्रसे समझलेवें
और त्रिसोपान का वर्णन राजप्रश्नीय सूत्र के बारहवे सूत्र से समझलेवे तथा तोरण को वर्णन आठवे सूत्र में विजयद्वार के वर्णनावसरसे समझलेवें । वह वर्णक सूत्र इस प्रकार है-'तेसिंणं महिंदझयाणं पुरओ तिदिसिं तो णंदा पुक्खरिणीो पणत्ताओ अद्भुतेरस जोयणाई आयामेणं छ सकोसाइं जोय. આનંદ આપનાર તેમજ પવનથી કંપાયમાન વિજ્ય સૂચક પતાકા સામાન્ય છત્ર તથા વિશેષ પ્રકારના છત્રથી યુક્ત ઉંચી હોવાથી આકાશનું ઉલ્લંઘન કરે એવા અગ્રભાગવાળી પ્રાસાદય, યાત્પદથી દશનીય, અભિરૂપ એ બન્ને પદ ગ્રહણ કરાયા છે. તથા પ્રનિરૂપ આ શબ્દનો અર્થ પહેલાં કહ્યા પ્રમાણે સમજી લેવો. તેમજ એજ રીતે મહેન્દ્ર ધજાઓનું ५५ णुन ४ तया 'वेश्या वणसंडतिसोवाण तोरणाय भाणियव्या' वह, पन, તેમજ ત્રિપાન પંક્તિનું કથન અહીંયા કરી લેવું. તેમાં વેદિકા અને વનખંડનું વર્ણન પાંચમા તથા છઠ્ઠા સૂત્રમાં કરવામાં આવેલ છે જેથી ત્યાંથી સમજી લેવું. તથા ત્રિપાન પંક્તિનું વર્ણન રાજપ્રક્ષીય સૂત્રના બારમા સૂત્રમાં કહ્યા પ્રમાણે સમજી લેવું તથા તેરણનું વર્ણન આઠમાં સૂત્રમાં વિજયદ્વારના વર્ણન પ્રસંગમાંથી સમજી લેવું. તે વર્જક સૂત્રપાઠ આ પ્રમાણે छ-'तेसि णं महिंदझयाण पुरओ तिदिसितओ गंदापुक्खरिणीओ पण्णत्ताओ अद्धतेरसजोयणाई आयामेणं छसक्कोसाइं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छाओ सहाओ पुक्खरिणी
ज० ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org