Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. २१ यमका राजधान्योर्वर्णनम्
२२१
ar raat प्रेक्षामण्डप वर्णक माह - 'पेच्छाघरमंडवाणं' इत्यादि - 'पेच्छाघर मंडवाणं' प्रेक्षागृह - नाट्यशाला तस्य मण्डपानां 'तं चेव' तदेव मुखमण्डपोक्तमेव 'पमाणं' प्रमाणम् - आयामविष्कम्भोचत्व लक्षणं मानम् बोध्यम् तथा 'भूमिभागो' भूमिभागः- द्वारादारभ्य भूमिभागपर्यन्तं सर्वं वस्तु वनीयम् एषु च 'मणिपेढिया मत्ति' मणिपीठिका:- मणिमयासनविशेषा अपि वर्णनीया इति, एतावदर्थसूचकं सूत्रं चैत्रम्
"
'सिणं मुहमंडवाणं पुरओ पत्तेयं २ पेच्छाघरमंडवा पण्णत्ता ते णं पेच्छाघरमंडवा अद्धतेरसजोयणाई' आयामेणं जाव दो जोयणाई उद्धं उच्चतेणं जाव मणिफासो, तेसि णं बहुमज्झदेसमाए पत्तेयं२ वइरामया अक्खाडया पण्णत्ता, तेसि णं बहुमज्झदेसभाए पत्तेयं २ मणिपेढियाओ पण्णत्ताओ'ति, एतच्छायाऽथ सुगमौ, नवरम् - अक्षपाटका :- अक्षपाटा एवाक्षपाटकाः, ते च चतुष्कोणारस्राकारा मणिपीठिकाधारविशेषा भवन्तीति परिचयः,
अब संक्षेप करने के लिए प्रेक्षामंडप का वर्णन कहते हैं- 'पेच्छाघरमंडवाणं' प्रेक्षागृह - नाटयशाला के मंडपों का 'तं चैव पमाणं' मुखमंडप के जितना ही प्रमाण है अर्थात् आयाम विष्कंभ उच्चत्वादि प्रमाण मुख मंडप के जितना : ही है । 'भूमिभागो' द्वार से लेकर भूमिभाग पर्यन्त सब वर्णन करना चाहिए और उस में 'मणिपेढियाओत्ति' मणिमय आसन विशेष का भी वर्णन करलेवें । वह बताने वाला सूत्रपाठ इस प्रकार है- 'तेसिणं मुहमंडवाणं पुरओ पत्ते २ पेच्छाघर मंडवा पण्णत्ता, तेणं पेच्छाघरमंडवा अद्ध तेरस जोयणाई आयामेणं जाव दो जोगणाई उद्धं उच्चत्तेनं जाव मणि फासो, तेसिं णं बहुमज्झदेसभाए पत्तेयं पत्तेयं वहरामया अक्खाड्या पण्णत्ता तेसिणं बहुमज्झदेसभाए पत्तेयं २ मणिपेढियाओ पण्णत्तेत्ति' अर्थ सुगम है । अक्षपादक --- चतुष्कोण अस्त्राकार मणिपीठिका आधार विशेष को कहते हैं
કરેલ જોવામાં આવે છે. તેથી એ પ્રમાણે ગ્રહણ કરવાનું કહેલ છે.
હવે સક્ષેપ કરવા भाटे झामंडप वर्शन उरे छे- 'पेच्छाघर मंडवाणं' प्रेक्षाગૃહ-નાટક शाणाना भडयोनु 'तं चेत्र पमाणं' भुखमंडप भेट प्रभाणु उडेल छे. અર્થાત્ આયામ વિખુંભ ઉચ્ચત્વાદિ પ્રમાણુ મુખ મંડપના પ્રમાણ જેટલું જ છે. ‘ભૂમિ भागो' द्वारी सई ने भूमिभाग पर्यन्त सघणु वार्जुन पुरी सेवु, अने तेमां 'मणिपेढिया ોત્તિ' મણિમય આસન વિશેષ નું વર્ણન પણ કરી લેવું. તે વર્ણન દર્શોક સૂત્રપાઠ प्रमछे 'तेसिंग मुहमंडपाणं पुरओ पत्तंय पत्तेय पेच्छाघरमंडवा पण्णत्ता तेणं पेच्छा घर मंडवा अद्धतेरस जोयगाई आयामेणं जाव दो जोयणाई उद्ध उच्चत्तेनं जाव मणि फोसो, तेसिं णं बहुमज्झसभाए पत्तेयं पत्तेयं वइरामया अक्खाडया पण्णत्ता, तेसिं णं बहु मज्झसभाए पत्तेयं पत्तेय मणिपेढियाओ पण्णत्तेत्ति' मा सूत्रपातो अर्थ सरण छे. अक्षर પાટ–ચાર ખુણાવાળા અસ્રાકાર મણિપીઠિકાના આધાર વિશેષને કહે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org