Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १६ तिगिच्छदात् दक्षिणेन अवमाननदीवर्णनम् १४९ वक्खारपव्वयं दारइत्ता मंदरस्स पव्ययस्स पच्चत्थिमेणं अवरविदेहं वासं' अधः अधोभागे विद्युत्प्रभं तनामकं वक्षस्कारपर्वतं नैतकोणवर्तिकुरुगोपकपर्वतं दारयित्वा भित्त्या मन्दरस्य पर्वतस्य पश्चिमेन अपरविदेहवर्ष-पश्चिमविदेहवर्ष 'दुहा विभयमाणी २ एगमेगाओ चकवटिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहि द्विधा विभजमाना २ एकैकस्मात् चक्रवर्तिविजयात् अष्टाविंशत्या २ सलिलासहस्रैः महानदीसहस्रैः आपूरेमाणी २ आपूर्यमाणा२ संभ्रिः यमाणा २ तथाहि-अस्याः शीतोदा नद्या दक्षिणतटवर्तिषु अष्टासु विजयेषु गङ्गा सिन्धू इमे द्वे द्वे महानद्यौ चतुर्दश २ सहस्रनदीपरिवारयुते उत्तरतटवर्तिषु अष्टासु विजयेषु रक्तारक्तवत्यौ द्वे द्वे महानद्यौ चतुर्दश २ सहस्रनदीपरिवारयुते स्तः इति प्रतिविजयमष्टाविंशति नदीसहस्राणि । अथास्याः सकलनदीपरिवारं विशेषेण द्वारपरिगणयन्नाह-'पंचहि सलिलासयसहस्से हिं' पञ्चभिः सलिलाशतसहस्त्रैः महानदीलक्षेण 'दुतीसाए य सलिलासहस्से हिं समग्गा' (पच्चत्थिमाभिमुही) फिर यह पश्चिमकी ओर मुड़कर (अहे विज्जुप्पभं वक्खार पवयं दारइत्ता मंदरस्स पव्वयस्स पच्चत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी २ एगमेगाओ चक्कवद्विविजयाओ अट्ठावीसाए सलिलासहस्सेहिं आपू. रेमाणी २ पंचहिं सलिलासयसहस्सेहिं दुतीसाए य सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारस्स जगई दाल इत्ता पंचत्थिमेणं लवणसमुदं समप्पेइ) अधो. भागवर्ती विद्युत्प्रभ नाम के वक्षस्कार पर्वतको नैत्रत दिग्वतां कुरु गोपक पर्वत को-विभक्त करती हुई मन्दर पर्वतकी पश्चिम दिशा में वर्तमान अपर विदेहक्षेत्र में पश्चिमविदेह क्षेत्र में वहती है वहां पर इसमें एक एक चक्रवर्ती विजय से आ आकर २८-२८ हजार नदियां और दूसरी मिलजाती है चक्रवर्ति विजय १६ हैं इन सोलह चक्रवर्तिविजयों की २८-२८ हजार नदियों के हिसाब से ४४८००० नदियोंकी संख्या हो जाती है तथा इस संख्या में देवकुरुगत ८४००० नदियोंकी संख्या जोड़ देने पर यह सब नदियों की-परिवार नदियोंकी-संख्य से पश्चिम त२३ ४२ 'अहे विज्जुप्पमं वक्खारपव्वयं दारइत्ता मंदरस्स पव्वयस्त पच्चत्थिमेणं अवरविदेहं यासं दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए सलिलासह. स्सेहिं आपूरेमाणी २ पंचहि सलिलासयसहस्सेहिं दुतीसाए य सलिलासहस्से हिं समगा अहे जयं तस्स दारस्स जगई दालइत्ता पच्चत्थिमेणं लरणसमुदं समप्पेइ' मा माती विद्युत् मनाम: વક્ષસ્કાર પર્વત નૈઋત્ય દિગ્વતી, કુરુપક પર્વતને વિભક્ત કરતી મંદર પર્વતની પશ્ચિમ દિશામાં વિદ્યમાન અપર વિદેહ ક્ષેત્રમાં અને પશ્ચિમ વિદેહ ક્ષેત્રમાં વહે છે. ત્યાં એમાં એક-એક ચક્રવર્તી વિજયથી આવી આવીને ૨૮–૨૮ હજાર બીજી નદીઓ મળે છે. ચક્રવતિ વિજ ૧૨ છે. એ ૧૬ ચકચતિ વિજયની ૨૮–૨૮ રહસ નદીઓના હિસાબથી ૪૪૮૦૦૦ જેટલી નદીઓની રાખ્યા થઈ જાય છે. તેમજ એ સંખ્યામાં દેવકુરુગત ૮૪૦૦૦ નદીઓની સંખ્યા જેડીએ તે એ સર્વ નદીઓને પરિવાર–સર્વ નદી ઓની સંખ્યા-પ૩૨૦૦૦ થઈ જાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org