Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १७ महाविदेहवर्षस्वरूपनिरूपणम् पर्वतस्य उत्तरेण उत्तरस्यां दिशि 'पुरस्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं' पौरस्त्यलवणसमुद्रस्य पश्चिमेन-पश्चिमायां दिशि पाश्चात्यलवणसमुद्रस्य पौरस्त्येन पूर्वस्यां दिशि 'एत्थ णं जंबृद्दीवे २ महाविदेहे णामं वासे पण्णत्ते' अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहो नाम वर्ष प्रज्ञाप्तम् , 'पाईण पडीणायए उदीणदाहिणविच्छिण्णे' तच्च प्राचीनप्रतीचीनाऽऽयतं-पूर्वपश्चिमयोरायतं दीर्घम् उदीण दक्षिणविस्तीर्णम् उत्तर दक्षि. णयोर्दिशोविस्तीर्णम् 'पलियंकसंठाणसंठिए दुद्दा लवणसमुदं पुढे पुरथिम जाव पुढे' पल्यङ्क संस्थानसंस्थितम् आयतचतुरसत्वात् द्विधा लवणसमुद्रं स्पृष्टः तदाह-पौरस्त्यया यावत् यावत्पदेन कोटया पौरस्त्यलवणसमुद्रम् इति सङ्ग्राह्यम् , स्पृष्टः पिच्चथिमिल्लाए कोडीए पच्चत्थि मिल्लं जाव पुढे' पाश्चात्यया कोटया पाश्चात्यं यावत् यावत्पदेन 'लवणसमुद्रम्' इति सङ्ग्राह्यम् स्पृष्टः, व्याख्या प्राग्वत् , अस्य मानमाह- तेत्तीसं जोयणसहस्साई छच्च चुलसीए जोयणसए चत्तारि य एगूणवीसइभाए जोयणस्स' त्रयस्त्रिंशतं योजनसहस्राणि पद च स्स पुरत्थिमेणं एत्थणं जंबुद्दीवे २ महाविदेहे णामं वासे पण्णत्ते) हे गौतम ! नीलवान् वर्षधर पर्वतकी जो कि क्षेत्र विभागकारी चतुथै पर्वत है दक्षिण दिशा में तथा निषध वर्षधर पर्वतकी उत्तर दिशामें, एवं पूर्वदिग्वर्ती लवणसमुद्रकी पश्चिमदिशामें और पश्चिमदिग्वर्ती लवणसमुद्रकी पूर्वदिशामें इस जम्बूद्वीप नामके द्वीप में महाविदेहनामका क्षेत्र कहा गया है। (पाईणपडीणायए) यह क्षेत्र पूर्वसे पश्चिमतक लम्बा है (उदीण दाहिणविच्छिणे) और उत्तर से दक्षिण तक विस्तृत है (पलिअंकसंठाणसंठिए) जैसा पल्यंकका संस्थान होता है वैसा ही इसका संस्थान है । (दुहा लवणसमुदं पुढे पुरत्थिम जाव पुढे पच्चथिमिल्लाए कोडीए पच्चस्थिमिल्लं जाव पुढे) यह अपनी पूर्वपश्चिमकी कोटिसे क्रमशः पूर्वदिग्वर्ती लवणसमुद्रको और पश्चिमदिग्वर्ती लवणसमुद्रको छूरहा है (तेत्तीसं जोयणसहस्साई छच्च चुलसीए जोयणसए चत्तारिय एगूण वीसइभाए जोय. वासे पण्णत्ते' हे गौतम ! नातवान् वषधर तिनी- २ क्षेत्र-विमा यतुथ पर्वत છે-દક્ષિણ દિશામાં તથા નિષધ વર્ષધર પર્વતની ઉત્તર દિશામાં તેમજ પૂર્વ દિગ્વતી લવણું સમુદ્રની પશ્ચિમ દિશામાં અને પશ્ચિમ દિગ્વતી લવણ સમુદ્રની પૂર્વ દિશામાં એ
दी५ नाम द्वीपमा भविड नाम क्षेत्र मावेस छे. 'पाईणपडीणायए' । क्षेत्र पूर्वथा पश्चिम सुधा खim छ. 'उदीणदाहिणविच्छिण्णे' भने उत्तरथी दक्षिामा विस्तार युश्त छ. 'पलियंकसंठाणसंठिए' ५५ नुसस्थान डाय छ तेवु मेनु सस्थान है. 'दुहा लवणसमुदं पुछे पुरथिम जाव पुढे पच्चथिमिल्लाए कोडीए पच्चस्थिमिल्लं जाव पुद्रे એ પિતાની પૂર્વ પશ્ચિમની કેટિથી–ક્રમશઃ પૂર્વ દિશ્વર્તી લવણ સમુદ્રને અને પશ્ચિમ દિગ્વતી सपY समुद्र ने २५ २wो छ. 'तेत्तीसं जोयणसहस्साई छच्च चुलसीए जोयणसए चत्तारिय एगूणवीसइभाए जोयणस्स विक्खंभेणं' मा क्षेत्र विस्तार 33१८४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org