Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१७६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
खलु वक्षस्कारपर्वतस्य गन्धोऽभिस्रवति तत्र दृष्टान्तमुपन्यस्यति स यथानाम केत्यादि स गन्धः यथा येन प्रकारेण नामक नामैव नामक प्रसिद्धः, अत्र प्रसिद्धार्थकनामशब्दात् स्त्रार्थेऽकच् प्रत्ययो बोध्यः, नामेत्यस्याव्ययत्वात् स च टेः प्राक् तद्धितायाच् प्रत्ययस्य मध्यपतितत्वातन्मध्यपतितन्यायेन नामशब्देन नामक शब्दस्यापि ग्रहणादव्ययत्वात्सुपो लुक् । मूले तु प्राकृ तत्वात्पुंस्त्वेन निर्देश:, 'कोहपुडाण वा जाव' कोष्ठपुटानां वा यावत् यावत्पदेन - ' तगरपुटानां वा एलापुदानां वा चोरापुटानां वा चम्पापुटानां वा दमनकपुटीनां वा कुङ्कुमटानां वा चन्दपुटानां वा उशीरपुटानां वा मरुकपुटानां वा जातीपुटानां वा यूथिकापुटानां वा मल्लिकापुटानां वा स्नानमल्लिकापुटानां वा केतकीटानां वा पाटलीपुटानां वा नवमल्लिकीपुटानां
अगुरुपुदानां वा लवङ्गपुटानां वा कर्पूरपुटानां वा वासपुटानां वा अनुवाते वा उद्भिद्यमा नानां वा कुटयमानानां वा भज्यमानानां वा' इत्येषां पदानां सङ्ग्रहो बोध्यः । 'पी' सज्ज - माणा वा उक्किरिजमाणाण वा विकिरिज्जमाणाण वा परिभुज्जमाणाण वा जाव' पिष्यमानानां वा उत्कीर्यमाणानां वा विकीर्यमाणानां वा परिभुज्यमानानां वा यावत् यावत्पदेन - 'भाण्डाद् भाण्डान्तरं संह्रियमाणानां वा एषां पदानां संग्रहो बोध्यः, 'ओराला मणुष्णा जाव गंधा अभिणिस्सर्वति' उदाराः मनोज्ञाः यावत् यावत्पदेन - " मनोहराः, घ्राणमनो निवृतिकराः वा उक्किरिज्जमाणाण वा, विकिरिज्जमाणाण वा परिभुज्जूमाणाण वा जाब ओराला मणुष्णा जाव गंधा अभिणिस्सर्वति भवेयारूवे ? णो इण्डे समट्ठे) हे गौतम | इस गंधमादननामक वक्षस्कार पर्वतका गन्ध जैसा पिसते हुए, बटते हुए कूटते हुए बिखरे हुए आदिरूप में परिणत हुए कोष्ठपुटों का यावत् तगरपुटादिकसुगन्धित द्रव्य का, गंध होता है उसी प्रकार का है वह जैसा उदार मनोज्ञ आदि विशेषणों वाला होता है उसी प्रकारका इस वक्षस्कार से सदागंध निकलतारहता है । 'णामए' में नाम शब्द से अकच् प्रत्यय किया गया है - तथ 'नामकः' ऐसा बनायागया है यहां यावत् शब्द से 'तगरपुटानां वा एलापुटानां वा, चोयपुटानां वा, चम्पापुटानां वा, दमनकपुटानां वा, जातीपुदानां वा, यूथिकापुटानां वा' इत्यादिपदों का संग्रह हुआ है तथा 'भाण्डात् भाण्डान्तरं संहियमाणानाम्' इन पदों का संग्रह द्वितीय यावत्पदसे हुआ है। हे गौतम ! આ ગન્ધમાદન નામક વક્ષસ્કાર પર્વતના गन्ध हजता, छूटता, વિકી થયેલાં વગેરે રૂપમાં પરિણત થયેલા કોમ્હેં પુટેના યાવત્ તગર પુટાદિક સુગ ંધિત દ્રવ્યોના ગન્ધ હૈાય છે, તેવા પ્રકારના છે. તે જેવા ઉદાર, મનેાજ્ઞ વગેરે વિશેષાવાળા હાય છે તેવાજ ગંધ આ वक्षस्ठारभांथी सर्वही नीतो रहे छे 'णामए'
वा,
चम्पा -
नाम शब्द 'अकच्' प्रत्यय सगाडवामां आवे छे. मेथी 'नामकः' से मन्युं छे. अहीं यावत् शब्दथी 'तगरपुटानां वा एलापुटानां वा; चोयपुटानां पुटानां वा' दमनकपुटानां वा, जातीपुटानां वा, यूथिकापुटानां वा' वगेरे यह अणु थयेला छे, ते 'भाण्डात् भाण्डान्तरं संहियमाणानाम्' में होना संग्रह द्वितीय यावत् पहथी थयेस
For Private & Personal Use Only
Jain Education International
तनुं यह
www.jainelibrary.org