Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् १७५ रम्-अथ च खलु गन्धमादनेति शाश्वतं सार्वदिकं नामधेयं नाम, शाश्वतत्वविवरणं च चतुर्थ. सूत्रोक्त पद्मवरवेदिकानुसारेण बोध्यम् इति ॥ सू०१८॥
अयोत्तर कुरु निरूपणायाह-'कहि णं भंते महाविदेहे' इत्यादि ___ मूलम् -कहिणं भंते महाविदेहे वासे उत्तरकुरा णामं कुरा पण्णत्ता ? गोयमा ! मन्दरस्त पव्वयस्त उत्तरेण णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं गन्धमायणस्स वक्खारपव्वयस्स पुरथिमेणं मालवंतस्स वक्खारपवयस्स पञ्चत्थिमेणं एत्थ णं उत्तरकुरा णामं कुरा पण्णत्ता पाईणपडीणायया उदीणदाहिणवित्थिण्णा अद्धचंद संठाणसंठिया इक्का रस जोयणसहस्साई अटु य बायाले जोयणसए दोण्णि य एग्रणवीसह. भाए जोयणस्स विक्खंभेगति,
तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्वयं पुटा, तं जहा-पुरथिमिल्लाए कोडीए पुरथिमिल्लं वक्खारपव्वयं पुट्ठा एवं पञ्चस्थिमिल्लाए जाव पञ्चस्थिमिल्लं वक्खारपव्वयं पुटा, तेवण्णं जोयणसहस्साई आयामेणंति,
तीसे णं धणुं दाहिणेणं सटुिं जोयणसहस्साई चत्तारि य अटारसे जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं, उत्तरत्तरं च णं सासए णामधिज्जे इति) इस प्रकार से निमित्तकृत 'गंधमादन' नामको प्रकट करके अब सूत्रकार इस सम्बन्ध में यह नाम अनिमित्तक है ऐसा कथन करने के अभिप्रायसे (अदुत्तरं चणं सासए णामधिज्जे इति) ऐसा कहते हैंइसमें यह समझायागया है कि इसका ऐसा नाम शाश्वत है इस सम्बन्ध में विशेषरूप से जो अन्य और विशेषण शाश्वतत्वके विवरण में कहे गये हैं उन्हें चतुर्थ सूत्रोक्त पद्मवरवेदिकाके अनुसार जानलेना चाहिये ॥सू०१८॥ छ. 'अदत्तरं च णं सासए णामधिज्जे इति' मा प्रमाणे निभित त आमाहन' नाम विशे સ્પષ્ટતા કરીને હવે સૂત્રકાર આ સંબંધમાં આ નામ અનિમિત્તિક છે એવા કથનના अभिप्राय साथे 'अदुत्तर च णं सासए णामधिज्जे इति' मे४३ छे. समां सवी २५टता કરવામાં આવી છે કે એનું એવું નામ શાશ્વત છે. એ સંબંધમાં વિશેષણ રૂપમાં જે અન્ય બીજા વિશેષણ શાશ્વતત્વના વિવરણમાં કહેવામાં આવેલ છે, તે સંબંધમાં ચતુર્થ સૂત્રોક્ત પદ્મવર વેદિકા મુજબ જાણી લેવું જોઈએ. એ સ. ૧૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org