Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२०४
जम्बूद्वीपप्रज्ञप्तिसूत्रे पञ्चविंशत्यधिकानि, 'पण्णत्तं' प्रज्ञप्तम्, इति द्वारशतमित्यनेन सम्बध्यते, प्रज्ञप्तानीति द्वाराणी. त्यनेन उपरिष्टादानीय सम्बन्धनीयम्, तेषां द्वाराणां मानाद्याह-'तेणं' तानि-अनन्तरोतानि खलु ‘दारा' द्वाराणि 'वावडिं' द्वापष्टि-द्वाषष्टि संख्यानि 'जोयणाई अद्धयोजणं च' योजनानि अर्द्धयोजनं-योजनस्यार्द्ध-द्वौ क्रोशौ च 'उद्धं उच्चत्तेणं' ऊर्ध्वमुच्चत्वेन 'इक्कतीसं जोयणाई' एकत्रिंशतं योजनानि 'कोसं च क्रोशम्-एक क्रोशंच 'विक्खंभेणं' विष्कम्भेणविस्तारेण प्रज्ञप्तानि, एवमग्रेऽपि तावइयं चेव' तावदेव-क्रोशाधिकैक-त्रिंशद्योजनप्रमाणमेव 'पवेसेणं' प्रवेशेन-भूमिगतत्वेन 'सेया' श्वेतानि-शुक्लवर्णानि, 'वरकणगथूभियागा' वरकनकस्तूपिकाकानि-उत्तमसुवर्णमयलघुशिखरविशिष्टानि, 'एवं' एवम्-एतत्प्रकारकः, 'रायप्प. सेणइज्जविमाणवत्तव्ययाए' राजप्रश्नीयसूत्रस्थ-विमानवक्तव्यतायां-राजप्रश्नीयसूत्रे यद्विमानंसूर्याभनामकं तस्य वक्तव्यतायां-वर्णने यो 'दारवण्णो ' द्वारवर्णकः-द्वारवर्णनपरः पदसमूहः स इहापि ग्राह्यः, स च किम्पर्यन्तः ? इत्याह-'जाव अट्ठ मंगलगाईति' यावदष्टाष्टमङ्गलकानि-अष्टाष्टमङ्गलकानीति पदपर्यन्तो द्वारवर्णको ग्राह्यः, स च वर्णको विजयद्वारवर्णनकहे हैं अर्थात् प्रत्येक बाजु एकसो पचीस एकसो पचीस द्वार 'पण्णत्तं' कहा है
अब द्वारों के मानादिका वर्णन करते हैं-'तेणे' पहले कहे गए 'दारा' द्वार 'बावहि जोयणाइं अद्धजोयणं च' अर्द्ध योजन सहित बासठ योजन अर्थात् साडे बासठ योजन 'उद्धं उच्चत्तेणं' ऊपरकी तरफ ऊंचाइवाले 'इकतीसं जोयणाई कोसंच विभेणं' इकतीस योजन और एक कोस के विष्कंभवाले कहे हैं 'तावइयं चेव' इतनाही इकतीस योजन और एक कोस 'पवेसेणं' भूमिगत कहे हैं 'सेया देत 'वरकणगथूमियागा' श्रेष्ठ सुवर्णमय छोटे छोटे शिखरों से युक्त 'एवं' इस प्रकार से 'रायप्पसेणइज्जविमाण वत्तव्ययाए' राजप्रश्नीयसूत्र में सूर्याभनामका विमान के वर्णन में 'दारवण्णओ' द्वारों के वर्णन परक पद कहे हैं वे यहां भी समज लेवें। वह वर्णन कहाँ तक कहना इसके लिए कहते हैं 'जाव अट्ठमंगलगा इति' आठ आठ मंगलवाले यह पदपर्यन्त द्वारका वर्णन यहां पर
હવે દ્વારા માનાદિનું વર્ણન કરવામાં આવે છે. તેને તે પહેલાં કહેવામાં આવેલ 'दारा' द्वारे। 'बावढेि जोयणाई अद्धजोयणं च' मर्दा यन सहित मास योन शर्थात् सा। मास यान 'उद्धं उच्चत्तेणे' 6५२ त२३ यावा 'इक्कतीसं जोयणाई कोसं च विक्खंभेणं' मेवीस ये मन मे २६ (१४मवाणा डेत छे. 'तावइयं चेव' मेट सेट सेत्रीस यापन मन मे अस 'पवेसेणं' भूमिनी मह२
उस छ. 'सेया' स३४ 'वरकणगथूभियागा' उत्तम सुवा भय नाना नाना शिपथी युत 'एवं' से शतना 'रायप्पसेणइज्जविमाणवत्तव्ययाए' राप्रश्नीय सूत्रमा सूर्याम नामना विमानना १ नभा 'दार वण्णओ' द्वाशना न ४२ना२। ५हो २ ४ा छ, त બધા અહીંયાં પણ સમજી લેવાં. તે વર્ણન કયાં સુધીનું અહિયાં કહેવું તે માટે કહે છે. 'जाव अदृटु मंगलाई' मा मा४ मा ५४न ४थन पर्यन्त दारानु वन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org