Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे नाराचा ३र्द्धनाराच ४ कीलिका ५ सेवात ६ भेदात , तथा चोक्तम्
"वज्जरिसभनारायं, पढमं बीयं च रिसभनारायं ।
नाराय अद्धनाराय कीलिया तह य छेवढें ॥१॥ छाया-वज्रऋषभनाराचं, प्रथमं द्वितीयं च ऋषभनाराचम् ।
नाराचा नाराच कोलिकास्तथा च सेवार्तम् ॥१॥ इति । संस्थानम् आकारविशेषः षडूविधं परिमंडल १ वृत्त २ स ३ चतुरंसा ४ ऽऽयता ५ ऽनित्थंस्थ भेदात् षट्प्रकारकम् प्रज्ञप्तमिति पूर्वेण सम्बन्धः, पञ्चधनुःशतानि पञ्चशत धनूषि ऊर्ध्वमुच्चत्वेन उच्छ्र येण, 'जहणणेणं अंतो मुहुत्तं' जघन्येन अपकृष्टत्वेन अन्तर्मुहूर्तम् आयुरित्यग्रिमेण सम्बन्धः, 'उक्कोसेणं पुधकोडी आउयं पालेंति पालेत्ता' उत्कर्षेण उत्कृष्टत्वेन पूर्वकोटयायुः पूर्वाणां चतुरशीतिलक्षणां चतुरशीतिलौटुंणितानां वर्षाणां कोटी कोटीसंख्याः तत्परिमितम् आयुः पालयन्ति विदेहवर्षोत्पन्ना मनुष्याः, पालयित्वा 'अप्पेगइया' भी होता कहा गया है कहाभी है
वजरिसभनारायं पढमं बीयं च रिसभनारायं ।
नाराय अद्धनाराय कीलिया तहय छेवढें ॥१॥ संस्थान नाम आकार का है यह संस्थान भी वहां छहों प्रकार का होता कहा गया है वे छह प्रकार इस प्रकार से हैं-परिमंडल संस्थान, वृत्तसंस्थान, ससंस्थान, चतुरंस संस्थान, आयत संस्थान और इत्थंस्थ संस्थान इन महाविदेह क्षेत्रों के मनुष्यों का शरीर ऊंचाई मे ५०० सौ धनुष का होता कहा गया है इनकी आयु जघन्यसे एक अन्तर्मुहर्तकी होती कही गई है। और उत्कृष्ट से १ पूर्व कोटिकी होती कही गई है। ८४ लाख वर्षों का १ पूर्वाङ्ग हेाता है ८४ लाख पूर्वाङ्गों का एक पूर्व होता है ऐसे एक पूर्वकोटि की वहां उत्कृष्ट आयु होती कही गई है। (पलित्ता अप्पेगइया गिरयगामी जाव अप्पेगइया सिज्झंति जाव अंत करेंति) इतनी आयु पालन करके कितनेक वहां के जीवतो नरकगामी સંહનન હોય છે એવું કહેવાય છે. અદ્ધનારાચ સંહનન હોય છે એવું પણ કહેવાય છે. કીલક સંહનન પણ હોય છે. એવું કહેવાય છે. અને સેવાd સંહનન પણ હોય છે એવું કહેવાય છે. પણ કહ્યું પણ છેवज्जरिसभनारायं पढभं बीयं च रिसभनारायं । नाराय अद्धनाराय कीलिया तहय छेवढें ॥१॥
સંસ્થાના આકારનું નામ છે. એ સંસ્થાન પણ ત્યાં ૬ પ્રકારનું હોય છે. તે પ્રકારો આ પ્રમાણે છે-પરિમંડલ સંસ્થાન, વૃત્ત સંસ્થાન, ત્રેસ સંસ્થાન, ચતુરંસ સંસ્થાન, આયત સંસ્થાન, અને ઈત્યં સંસ્થાન. આ મહાવિદેહ ક્ષેત્રના મનુષ્યના શરીર ઊંચાઈમાં ૫૦૦ ધનુષ જેટલા કહેવામાં આવેલ છે. એમનું આયુ જઘન્યથી એક અખ્તમુહૂર્ત જેટલું હોય છે. અને ઉત્કૃષ્ટથી ૧ પૂર્વ કેટિ જેટલું હોય છે. ૮૪ લાખ વર્ષોને એક પૂર્વાગ હોય છે. ૮૪ લાખ પૂર્વી ને એક પૂર્વ હોય છે. એવા ૧ પૂર્વ કેટિ જેટલું ત્યાં ઉત્કૃષ્ટ मायु ४३वामां मावेत छ. 'पलित्ता अप्पेगइया णिरयगामी जाव अप्पेगइया सिझंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org