Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१६४
जम्बूद्वीपप्रज्ञप्तिसूत्रे तत्रायामो दैय॑म् विष्कम्भो विस्तारः संस्थानम् आकारविशेषः परिणाहः परिधिश्चत्येषां समाहारस्तथाभूतेन; यथा सम्भवमस्ति विस्तीर्णतरक एव तत्र-विष्कम्भेणाति विस्तारयुक्त एव साधिक चतुरशीति पट् शताधिक त्रयस्त्रिंशद्योजनसहस्रप्रमाणत्वात् , विस्तारकः अतिवि. पुलः संस्थानेन-पल्यरूपेण महतरक एव अतिमहानेव आयामेन, सुप्रमाणतरक एव बृहत्प्रमाणक एव परिणाहेनेत्येव योजना बोध्या, अत एव 'महाविदेहा य इस्थ मणूसा परिवसंति' महाविदेहाः महान् गरीमान् देहः शरीरम् आभोग इति यावत येषां ते तथा, यद्वा महान् गरीयान् देहः शरीरं फलेवरं येषां ते महाविदेहाश्चात्र-महाविदेहवर्षे मनुष्याः परिवसन्ति, 'महाविदेहे य इत्थदेवे महिद्धीर जाव पलिओवमटिइए परिवसई' महाविदेहश्चात्र देवः परि वसतीत्युत्तरेण सम्बन्धः स च कीदृशः ? इत्याह-महद्धिको यावत् पल्योपमस्थितिकः, इह है अर्थात् एक लक्ष प्रमाण जीवा वाला होने से यह आयाम की अपेक्षा महत्तर कही है, कुछ अधिक ८४ हजार ६ सौ ३३ योजन प्रमाण युक्त होने से यह विस्तीर्ण तरक ही है, पल्यङ्क रूप संस्थान से युक्त होने के कारण यह विपुल तरक हो है, तथा परिणाह-परिधि से यह सुप्रमाणतरक ही है। अतएव यहां के मनुष्य महाविदेह महान अतिशय विशिष्ट-भारी है-देह-शरीर-जिन्हों का ऐसे होते हैं विजयों में सर्वदा ५०० धनुषकी ऊंचाई वाला शरीर होता है तथा देवकुरु और उत्तरु कुरु में तीन कोश जितना ऊंचा शरीर होता हैं इसी महाविदेहता को लेकर अकर्मभूमिरूप भी देवकुरु और उत्तर कुरु इन क्षेत्रों को महाविदेह के भेद रूप से परिगणित किया गया है इस महाविदेहता से युक्त यहां रहते हैं और इन्हीं मनुष्यों के सम्बन्ध से इस क्षेत्र को महाविदेह कह दिया गया है तथा (महाविदेहे य इत्थदेवे महिदीए जाव पलिओवमट्टिइए परिवसइ, से तेणटेणं गोयमा ! एवं वुच्चइ महाविदेहे वासे२) महाविदेह नाम का તર છે, મહત્તર છે તથા સુપ્રમાણ તરક છે એટલે કે એક લક્ષ પ્રમાણ છવાવાળું હોવાથી આયામની અપેક્ષાએ મહત્તર છે. કંઈક અધિક ૮૪ સહસ્ત્ર ૬ સે ૩૩ એજન પ્રમાણુ યુક્ત હોવાથી એ વિસ્તીર્ણ તક જ છે. પથંક રૂપે સંસ્થાનથી યુક્ત હવા બદલ એ વિપુલ તરક જ છે. તેમજ પરિણાહ-પરિધિથી એ સુપ્રમાણુ તરક જ છે. એથી અહીંના મનુષ્ય મહા વિદેહ, મહા અતિશય-વિશિષ્ટ ભારી છે જેમનાં શરીર એવા ભારી હોય છે, વિજયમાં સર્વદા ૫૦૦ ધનુષની ઊંચાઈવાળું શરીર હોય છે, તેમજ દેવકુરુ અને ઉત્તર કુરુમાં ત્રણ ગાઉ જેટલું ઉંચું શરીર હોય છે. આ મહાવિદેહતાને લઈને અકર્મ ભૂમિ રૂપ પણ દેવકુરુ અને ઉત્તરકુરુ એ ક્ષેત્રોને મહાવિદેહના ભેદ રૂપથી પરિણિત કરવામાં આવેલ છે. આ મહાવિદેહતાથી યુક્ત અહીં રહે છે અને એ મનુષ્યના સંબંધથી આ ક્ષેત્રને महाविड ४ामा मा छे. भ. 'महाविदेहे अ इत्थदेवे महिद्धिए जाव पलिओवमदिइए परिवसइ, से तेगडेणं गोयमा ! एवं वुच्चए महाविदेहे वासे २' महावित नाम४ ४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org