Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१३५
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १५ निषधवर्षधरपर्वतनिरूपणम् 'वासहरपब्वयस्स उप्पि बहुसमरमणिज्जे भूमि भागे पण्णत्ते जाव आसयंति संयंति' वर्षधरपर्वतस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, यावद् आसते शेरते, अत्र यावत् यावत्पदेन-भूमिभागवर्णन परमालिङ्ग पुष्करादिपदनिकुरम्बं सङ्ग्राह्यम् तत्सर्व जिज्ञासुभिः राजप्रश्नीय-सूत्रस्य पञ्चदशसूत्रं विलोकनीयम् व्याख्या चास्य तत्सूत्रस्य मत्कृतमुबोधिनी टीकातो बोध्या, अथ पुष्परजोहूद वक्तव्यमाह-'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए' तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः अत्यन्तमध्यदेशभागोऽस्ति 'एत्थ णं महं एगे तिगिंछिद्दहे ण मं दहे पण्णत्ते' अत्र अत्रान्तरे महानेका पुष्परजो हृदो नाम हृदः प्रज्ञप्तः, मूले तिमिछि हद इति कथितम् तत्र पुष्प रजशब्दस्य स्थाने तिगिंछयादेशो बोध्यः, यद्वा देशीयोऽयं शब्दः, तत्पक्षे अपि स एवार्थः, तस्य मानाद्याह-'पाईणपडीणायए उदीण दाहिणविच्छिण्णे चत्तारि जोयणसहस्साइं आयामेणं' प्राचीनप्रतीचीनाऽऽयतः उदीचीनदक्षिणविस्तीर्णः चखारि योजनसहस्रा ण आयामेन 'दो भृमिभागे पण्णत्ते, जाव आसयंति, सयंति) निषध वर्षधर पर्वत का ऊपरी भूमिभाग बहुसमरमणीय कहा गया है यावत् उसपर आकर देव और देवियां उठकी बैठती रहती है और आराम करती रहती है यहां यावत्पद ग्राह्य पाठको देखने को इच्छा वालों को राजप्रश्नीय सूत्र के १५ वेंसूत्र की टीका अवलोकन करनी चाहिए (तस्सणं बहुसमरमणिज्जस भूमिभागस्स बहमज्झदेसभाए एत्थ णं महं एगे तिगिंछद्दहे णामं दहे पण्णत्ते) इस वर्षधर पर्वतके बहुसमरमणीय भूमिभागके ठीक बीच में एक विशाल तिगिच्छिद्रह-पुष्परज-नामका द्रह कहा गया है (पाईणपडीणायए उदीणदाहिविच्छिण्णे चत्तारि जोयणसहस्साई आयामेण दो जोयणसहस्साई विक्खभेणं दस जोयणाई उव्वेहेणं अच्छे सण्णे रययामयकूले) यह द्रह पूर्वसे पश्चिम तक लम्बा है और उत्तर दक्षिण दिशा में विस्तृत हैं उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव आसयंति, सयंति' नि१५ वर्ष ५२ पता ઉપરિ ભૂમિભાગ બહુસમરમણીય છે. યાવત્ તેની ઉપર દેવ અ દેવીએ આવીને ઉડતી मेसती २९ छ, भने माराम ४२ छे. माही 'यावत्' ५६ आवे छे. पहथी २ पाठ ગ્રાહ્ય થયો છે તે “રાજપ્રશ્રીય સૂત્ર ના ૧૫ સૂવની વ્યાખ્યામાં નિરૂપિત થયેલ છે, તે જિજ્ઞાસુઓ ત્યાંથી જાણવા યત્ન કરે.
_ 'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं महं एगे तिगिंछ दहे णामं दहे पण्णत्ते' से वर्ष ५२ ५ तन बहुसभरमणीय भूमिमाना ही मध्यमां मे विश २७ -५५२००-नाम रेड मावेस छे. 'पाईणपडीणायए उदीण दाहिणविच्छिण्णे चत्तारि जोयणसहस्साई आयामेणं दस जोयणाई उव्वेहेणं दो जोयणसहस्साई विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे रययामय कूले' से द्रह पूर्वथा पश्चिम सुधा લાગે છે અને ઉત્તર દક્ષિણ દિશામાં વિસ્તૃત છે. એને આયામ ચાર હજાર યોજન જેટલું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org