Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे पुनः तृणैश्चोपशोभितः, 'एवं मणीणं तणाण य वण्णो गंधो फासो सदो भाणियन्दो' एवम् अनेन प्रकारेण मणीनां तृणानां च वर्ण:-कृष्णादिः गन्धः स्वशः शब्दश्च भणितव्यः वक्तव्यः एतद्वर्णनं राजनीयसूत्रस्य पञ्चदशसूत्रादारभ्यैकोनविंशतितमसूत्रपर्यन्तसूत्रेषु स्थितमिति जिज्ञासुभिस्ततो ग्राह्यम् । अथात्र विद्यमानजलाशयस्वरूपं प्रदर्शयितुमाह-'हरिवासे णं' इत्यादि, हरिवर्षे खलु 'तत्थ २ देसे तर्हि २ वहवे खुड्डा खुड्डियाओ' तत्र तत्र हरिवर्षवर्षवर्ति तस्मिंस्तस्निन् देशे तत्र तत्र तदवान्तर प्रदेशे बहवः-अनेका क्षुद्राक्षुद्रिकाः वापिकाः पुष्करिण्यः दीपिकाः गुञ्जालिकाः सरः पङ्क्तिकाः सरः सरःपक्तिकाः विलपङ्क्तिकाः, आसां वर्णनं विशेषजिज्ञासुभिः राजप्रश्नीयसूत्रस्य चतुष्पष्टितमसूत्रस्य मत्कृता सुबोधिनी टीका विलो. कनीया । अत्र काल निर्णयार्थमाह-'एवं जो सुसमाए' इत्यादि, एवम् उक्त प्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे यः सुषमायाः सुषमाख्यावसर्पिणी द्वितीयारकस्य 'अणुभावो सो चेव अपरिसेसौ वत्तव्वोत्ति' अनुभावः प्रभावः, स एव अपरिशेपः निःशेषः वक्तव्यः इति, अथास्य क्षेत्रस्य विभाजकपर्वतमाह-'कहि णं भंते !' इत्यादि, 'कहि णं भंते ! हरिवासे वासे विय. की व्याख्या में किया गया है अतः वहां से इस कथन को समझलेना चाहिये (हरिवासे णं तत्थ २ देसे, तहिं २ बहवे खुड्डा खुइडियाओ, एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्वोत्ति) हरिवर्ष क्षेत्र में जगह जगह अनेक छोटी बडी वापिकाएं हैं पुष्करिणियां हैं दीपिकाएं हैं, गुञ्जालिकाएं हैं, सर है सरपक्तियां है इत्यादिरूप से जैसा इनका वर्णन राजप्रश्नीयसूत्र के ६४ वें सूत्र में किया गया है वैसा ही वर्णन यहां पर भी जानलेना चाहिये इस क्षेत्र में अवसर्पिणि का जो द्वितीय आरक सुषमानामका है उसका ही प्रभाव रहता है अतः उसका ही यहाँ पर सम्पूर्ण रूप से वर्णन करलेना चाहिये (कहि णं भंते ! हरिवासे वियडावईणामं वटवेयपव्वए पण्णत्ते) हे भदन्त ! हरिवर्षक्षेत्र में विकटापति नामका वृत्तवैताढय पर्वत कहां पर कहा गया है ? इसके उत्तर में છે. વર્ણ-ગંધાદિનું વર્ણન “રાજપ્રશ્રીય સૂત્ર ના ૧૫માં સૂત્રથી ૧માં સૂત્ર સુધીની વ્યાખ્યામાં કરવામાં આવેલ છે. એથી આ કથન વિશે ત્યાંથી જ જાણી લેવું જોઈએ. 'हरिवासेणं तत्थ २ देसे, तहिं २ बहवे खुड्डाखुड्डियाओ, एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्योत्ति' रिवष क्षेत्रमा स्थान-स्थान ५२ घरी नानी-मोटी पापिया છે, પુષ્કરિણીઓ છે, દીઘિકાઓ છે, શું જાલિકાઓ છે, સરે છે અને સરપંક્તિઓ છે ઈત્યાદિ રૂપમાં એમનું જે પ્રમાણે વર્ણન “રાજપ્રશ્નીય સૂત્રના ૬૪માં કરવામાં આવેલ છે તેવું જ વર્ણન અહીં પણ જાણી લેવું જોઈએ. એ ક્ષેત્રમાં જે અવસર્પિણી નામક દ્વિતીય અરક સુષમા નામક છે, તેને જ પ્રભાવ રહે છે. એથી અત્રે તેનું જ સંપૂર્ણ રૂપમાં पन सम नसे. 'कहि णं भंते ! हरिवासे वासे वियडावई णामं वट्टदेयड्ढपव्वए पण्णत्ते से मत! विवर्षमा १४ापति नाम से वृत्तवैतादय पतियां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org