Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १३ हैमयत्यपधरपर्वतवतिकूटनिरूपणम् ११७ परिवर्द्धमाना २ मुखमूले समुद्रप्रवेशे अर्द्धतृतीयानि योजनशतानि विष्कम्भेण विस्तारेण पञ्चयोजनानि उद्वेधेन भूगतत्वेन, उभयोः पार्श्वयोः द्वाभ्यां पद्मवर वेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां संपरिक्षिप्ता-परिवेष्टिता ॥सू०१२॥
अथ हिमवद्वर्षधरपर्वतवर्ति कूटवक्तव्यमाह-'महाहिमवंते थे' इत्यादि ।
मूलभू-महाहिमवंते गं भंते ! वासहरपळवए कइकूडा पण्णत्ता ? गोयमा ! अट्ठ कूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे ? महाहिमवंतकूडे २ हेमवयकूडे३ रोहियकूडे ४ हिरिकूडे५ हरिकंतकूडे६ हरिवासकूडे७ वेरुलियकूडे ८, एवं चुल्लहिमवंतकूडाणं जा चेव वत्तवया सा चेव णेयव्वा। से के गट्टेणं भंते ! एवं वुच्चइ महाहिमवंते वासहरपव्वए२?, गोयमा! महाहिमवंतेणं वातहरपव्वए चुल्लहिमवंतं वासहरपव्वयं पणिहाय आयामुञ्चतुम्वेहविक्खंभपरिक्खेवेणं महंततराए चेव दीहतराए चेव, महाहिमवंते य इत्थ देवे महिद्धीए जाव पलिओवमट्ठिइए परिवसइ ॥सू० १३॥
छाया-महाहिमवति खलु भदन्त ! वर्षधरपर्वते कतिकूटानि प्रज्ञप्तानि ? गौतम ! अष्टकूटानि प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूटं १ महाहिमवत्कूटं २ हैमवत्कूटं ३ रोहिताकूटं ४ हीकूटं ५ हरिकान्याकूटं. ६ हरिवर्षकूटं ७ वैडूर्यकूटम् ८, एवं क्षुद्रहितवत्कूटानां येव वक्तव्यता सैव नेतव्या, अथ केनार्थेन भदन्त ! एवमुच्यते-महाहिमवान् वर्षधरपर्वतः २ ? गौतम ! महाहिमवान् खलु - वर्षधरपर्वतः क्षुद्रहिमवन्तवर्षधरपर्वतं प्रणिधाय आयामोच्चत्वोद्वेध. विष्कम्भपरिक्षेपेण महत्तरक एव दीर्घतरक एव महाहिमवांश्चात्र देवो महर्द्धिको यावत् पल्योपमस्थितिकः परिवसति ॥५०१३॥
टीका-'महाहिमवंते णं' इत्यादि 'महाहिमवंते णं भंते ! वासहरपब्धए कइ कूडा पन्नत्ता? गोयमा ! अट्ठकूडा पन्नत्ता, तं जहा-सिद्धाययणकूडे १ महाहिमवंतकूडे २ हेमवयकूडे ३ रोहियकूडे ४ हिरिकूडे ५ हरिकंतकूडे ६ हरिवासकूडे ७ वेरुलियकूडे ८ अष्टकूटानि सिद्धायतनकूटम्-सिद्धानामायतनं गृहं तद्रूपं कूटम् १, महाहिमवत्कूटं-महाहिमवान् नाम चाली और ५ योजन प्रमाण उद्वेधवाली हो जाती है। इसके दोनों पार्श्व भागों में दो पद्मवर वेदिकाएं और दो वनपण्ड है। उनसे यह संक्षिप्त है ।।सू०१२॥ સમુદ્ર પ્રવેશ સથાનમાં ૨૫૦ અદ્ધ જન માણ વિષ્ઠભવાળી અને પ જન પ્રમાણ ઉધવાળી થઈ જાય છે. એના બને પર્વ ભાગમાં બે પાવર વેદિકાઓ અને બે વનખંડે છે. તેમનાથી એ સંપરિક્ષિત છે. સૂ ૧૨ છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org