Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १४ हरिवर्षक्षेत्रनिरूपणम्
१३३ महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरत्थिमलवणसादस्य पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हरिवासे णाम वासे पण्णत्ते' गौतम ! निषधस्य वर्षधरपर्वतस्य दक्षिणेन महाहिमवर्षधरपर्वतस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन अत्र खलु. जम्बूद्वीपे द्वीपे हरिवर्ष नाम वर्षे प्रज्ञप्तम् ‘एवं जाव पच्चथिमिल्लाए कोडीए पच्चस्थिमिल्लं लवणसमुदं पुढे' एवं यावत् पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टम् 'अजोयणसहस्साई चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स विक्खंभेणं' हरिवर्षवर्षस्य मानमाह-अष्टौ योजनसहस्राणि चत्वारिचएकविंशानि एकविंशत्यधिकानि एकं च एकोनविंशतिभागान्-एकोनविंशतितमभागान् अत्र प्राकृतत्वात्तमब्लोपः, योजनस्य विष्कम्भेण विस्तारेण, महाहिमवतो द्विगुणविष्कम्भकत्वादिति । अथास्य वाहा जीवा धनुष्पृष्ठान्याह-'तस्स बाहा' इत्यादि-'तस्स बाहा पुरथिम जम्बूद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते) हे भदन्त ! इस जम्बूद्वीप नामके द्वीप मे हरिवर्ष नामका क्षेत्र कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा ! णिसहस्त घासहरपव्वयस्स दक्षिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुदस्स पुरथिमेणं एस्थ णं जंबुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते) हे गौतम ! निषध वर्षधर पर्वत की दक्षिणदिशामें एवं महाहिमवान् पर्वत की उत्तर दिशा में तथा पूर्व दिग्वर्ती लवणसमुद्र की पश्चिमदिशा में एवं पश्चिमदिरवर्ती लवणसमुद्र की पूर्व दिशा में जम्बूद्वीप नामके द्वीप के भीतर हरिवर्ष नामका क्षेत्र कहा गया है (एवं जाव पच्चथिमिल्लाए कोडीए पच्चथिमिल्लं लवणसमुदं पुढे, अट्ठ जोयण सहस्साइं चत्तारि य एगवीसे जोयणसए एगंच एगूणवीसइ भागं जोय. णस्स विक्खंभेणं) इस तरह यावत् यह क्षेत्र पश्चिमदिग्वर्ती कोटी के द्वारा पश्चिमदिगवर्ती लवण समुद्र को छूता है इसका विष्कम्भ ८४२१. योजन का दीवे हरिवासे णामं वासे पण्णत्ते' हे महन्त ! मे दीप नाम बीपभा हरि१५ नाम क्षेत्र ४या स्थणे मावत छ ? सेना ४ाममा प्रभु ४३ छ-'गोयमा ! णिसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं, पच्चत्थिनलवणसमुदस्स पुरथिमेणं एत्थणं जंबुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते' ॐ गौतम ! निवषय२ ५'तनी दक्षिण दिशामा तभ०४ महिमवान् ५ तनी ઉત્તર દિશામાં તેમજ પૂર્વદિશ્વર્તી લવણુ સમુદ્રની પશ્ચિમ દિશામાં તથા પશ્ચિમદિગ્વતી લવણસમુદ્રની પૂર્વ દિશામાં જંબુદ્વિપ નામક દ્વીપની અંદર હરિવર્ષ નામક ક્ષેત્ર આવેલ છે. 'एवं जाव पच्चथिमिल्लाए कोडीए पच्चथिमिल्लं लवणसमुदं पुढे, अट्ठजोयण सहस्साई चत्ता. रय एगवीसे जोयणसए एगं च एगूणवीसइभागं जोवणस्स विक्खंभेणं' या प्रमाणे यावत् ॥ ક્ષેત્ર પશ્ચિમ દિવતી કેટીથી પશ્ચિમદિશા સંબંધી લવણસમુદ્રને સ્પર્શે છે. આને વિકંભ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org