Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५०
raaturates
प्रभैरित्यादि शब्दैरिति, अत्र यावत्पदेन दीर्घिकासु, गुञ्जालिकासु सरः पक्तिकासु, इत्येषां पदानां सङ्ग्रहो बोध्यः, एषां व्याख्या राजप्रश्नीयसूत्रस्य चतुषष्टितमसूत्रस्यास्मत्कृतसुबोधिनी टीकातो बोध्या, शब्दापाती चात्रदेवः परिवसतीत्युत्तरेणान्वयः, स च कीदृशः ? इत्यपेक्षायामाह - महर्द्धिकः यावत् यावत्पदेन - 'महाद्युतिकः, महाबलः, महायशाः, महासौख्याः" इत्येषां पदानां सङ्ग्रहो बोध्यः, तथा - " महानुभावः पल्योपमस्थितिकः” एषां व्याख्याऽष्टमसूत्राद् बोध्या, अथ शब्दापातिदेवमेव विशिनष्टि “स खलु" इत्यादि - सः शब्दापातीदेवः खलु तत्र - शब्दापातिवृत्तवैताढ्यपर्वते चतसृणां सामानिकसाहस्रीणां चतुः सहस्रसामानिकानां यावत् यावत्पदेन - " चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणां परिषदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकदेवसादस्रीणां शब्दापातिनश्च नामसे क्यों कहा है ? इसके उत्तरमें प्रभु कहते हैं - (गोयना ! सावइवह वे अद्ध पव्वणं खुद्दा खुद्दिआसु बाबोसु जाव विलपतिआसु बहवे उप्पलाई पउमाई सदावइप्पभाई सहावश्यण्णाई सद्दावति वण्णाभाई सदावइअ एत्थ देवे महिद्धीए जाव महाणुभावे पलिओ मठिइए परिवसइत्ति) हे गौतम! शब्दापाती वृतवैताढ्य पर्वत पर छोटी बडी वापिकाओं से यावत् विलपंक्तियों में अनेक उत्पलपद्मकी जिनकी प्रभा शब्दापाती के जैसी है वर्ण जिनका शब्दापाकी के जैसा हैं जो शब्दापाती के वर्ण के जैसी आभा वाले है, तथा यहाँ शब्दापाती नामका महर्द्धिक यावत् महानुभावशाली देव कि जिसकी एक पल्योपम की स्थिति है रहता है इस कारण इस पर्वत का नाम 'शब्दापाती' ऐसा कहा गया है ।
"
'से णं तत्थ चउन्हं समाणियसाहस्सीणं जाव रायहाणी मंदरस्स पव्वयस्स दाहिणेणं अण्णंमि जंबुद्दीवे दीवे.' यह देव वहां पर अपने चार हजार सामानिकदेवों का यावत् चार सपरिवार अग्रमहिषियोंका तीन परिषदाओं का, सात अनीकोंका, सात अनिकाधिपतियोंका १६ हजार आत्मरक्षक देवोंका एवं 'गोयमा ! सद्दावई वे अद्धपव्वणं खुदाखुदिआसु वात्रीसु जाव विलपतिआसु बहवे उप्पलाई पउमाई सदावइप्पभाई सावइवण्णाई सदापति कृष्णा भाई सदावईअ इत्थ देवे महिद्धीए जाव महाणुभावे पलिओवमठिइए परिवसइत्ति' हे गौतम! शब्दायाती વૃત્ત વૈતાઢય પર્યંત ઉપર નાની-મેટીકાઓથી યાવત્ વિલયક્તિઓમાં અનેક ઉત્પલ-પદ્માની કે જેમની પ્રભા શખ્તાપાતી જેવી છે, જેમને વધુ શબ્દાપાતી જેવા છે. જે શબ્દાપાતીના વણ જેવી પ્રભાવાળા છે તેમજ અહીં શબ્દાપાતી નામક મહુદ્ધિ યાવત્ મહાનુભાવશાલી દેવ કે જેની એક પધ્યેાપમ જેટલી સ્થિતિ છે રહે છે. એથી આ પતનુ नाभ 'शब्दायाती' मा प्रभावामां आवे छे. 'से णं तत्थ चउन्हें सामाणिय साह - स्त्रीणं जाव रायहाणी मंदरस्स पव्त्रयस्स दाहिणेण अण्णंमि जंबुद्दीवे दोवे' मे देव त्यां પાતાના ચાર હજાર સામાનિક ા ચાવર્તી ચાર સપરિવાર અમ્રમષિીએ, ત્રણ પરિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org