Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० १० हैमवतवर्षस्य नामार्थनिरूपणम्
मन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतिव्रज्य अन्यस्मिन् जम्बूद्वीपे द्वीपे दक्षिणेन द्वादश योजनसहस्राणि अवगाह्य, अत्र खल शब्दापातिवृत्तवैतादयगिरिकुमारस्य शब्दापातिनी नाम राजधानी प्रज्ञप्ता, तस्या आयामादि मानादिकं विजयाराजधानीवत् अष्टमसूत्र तो बोध्यम् ॥ सू० ९ ॥
artana
नामार्थं पृच्छति - ' से केणद्वेणं' इत्यादि ।
मूलम् - से केणणं भंते! एवं बुच्चइ हेमवए वासे २१, गोयमा ! चुल्लहिमवंत महाहिमवंतेहिं वासहरपव्त्रएहिं दुहओ समवगूढे णिच्चं हेमं दलइ, णिच्चं हेमं दलइत्ता णिच्चं हेमं पगासइ हेमवए य इत्थ देवे महिद्धिए जाव पलिओवमट्ठिइए परिवसइ, से तेणट्टेणं गोयमा ! एवं बुच्चइ हेमवए वासे हेमवए वासे ॥ सू० १०॥
"
'महाधुतिकः, महाबलः, महायशाः, महासौख्य:' इन पदोंका ग्रहण हुआ है इन पदों की व्याख्या अष्टम सूत्र में की गई है 'जाव रायहाणी' में जो यावत्पद आया है उससे चतसृणां अग्रमहिषीणां तिसृणां परिषदां, सप्तानामनीका नाम् सप्तानामनीकाधिपतीनाम्, षोडशानाम् आत्मरक्षक देव साह स्त्रीणां' इत्यादि पाठसे लेकर शब्दापातिनी नाम 'यहां तकका पाठ गृहीत हुआ है। शब्दापातिनीनाम की राजधानी मन्दर पर्वतकी दक्षिण दिशामें तिर्यग्लोकवर्ती असंख्यात द्वीप समुद्रोंको पारकरके अन्य जम्बूद्वीप नामके द्वीपमें दक्षिण दिशाकी और १२ हजार योजन आगे जाने पर आती है इस राजधानी के आयाम आदिका मानादिक 'विजयराजधानी के जैसा ही है यह बात अष्टम सूत्र से जाननी चाहिये ॥ ९॥
द्विए जाव महाणुभावे' भां ? यावत् यह आवे छे तेनाथी 'महाद्युतिकः, महाबलः महायशाः, महासौख्यः सा हो श्रणु थया छे. या पहोनी व्याच्या आडमां सूत्रमां ४रेस हे 'जात्र राहाणी' मां ने यावत् यह आवे छे तेनाथी ' चतसृणां अग्रमहिषीणां, तिसृणां परिषद, सप्तानामनीकानाम् सप्तनामनीकाविपकीनाम् षोडशानाम् आरक्षक देवसाह स्त्रीणां' इत्यादि पाथी भांडीने 'शब्दापातिनी नाम' हीं सुधीने पाठ संग्रहीत थयो छे. શબ્દાપાતિની નામક રાજધાની મન્દર પર્યંતની દક્ષિણ દિશામાં તિય ગ્લેાકવતી અસખ્યાત દ્વીપ સમુદ્રોને પાર કરીને અન્ય જમ્મૂઢીપ નામક દ્વીપમાં દક્ષિણ દિશા તરફ ૧૨ હજાર યાજન આગળ ગયા પછી આવે છે. એ રાજધાનીના આયામ વગેરે માનાર્દિક ‘વિજય રાજધાની' જેવુ જ છે. એ વાત અષ્ટમ સૂત્રમાંથી જાણી લેવી જોઇએ. ॥ સૂ. ૯ ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International