Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.६ उ. ६सू.२ मारणान्तिकसमुद्घातस्वरूपनिरूपणम् २५ हे गौतम ! अस्त्येककः कश्चिद् जीवः मारणान्तिकसमुद्घातेन समवहतः सन् तत्र गत एव पृथिवीकायिकावासं प्राप्तः सन्नेव आहरेद् वा, परिणमयेद् वा, शरीरं वा बध्नीयात्, अथ च 'अत्थेगइए तओ पडिनियत्तइ पडिनियत्तित्ता इहं हवं आगच्छइ' अस्त्येककः अपरः कश्चित् तत्र गत्वापि आहारादिकं विनैव प्रति निवर्तते, प्रतिनित्य इह पूर्वशरीरे शीघ्रम् आगच्छति, आगत्य च 'दोचंपि मारणंतियसमुग्धाएणं समोहणइ' द्वितीयमपि वार मारणान्तिकसमुद्घातेन समवहन्ति, 'समोहणइत्ता मंदरस्स पव्ययस्स पुरस्थिमेणं अंगुलस्स असंखेज्जइ 'गोयमा ! अत्थेगईए तत्थगए चेव आहारेज वा, परिणामेज वा, सरीरं वा, बंधेज्जा. हे गौतम ! मारणान्तिक समुद्धातसे समवहत हुआ कोइ एक जीव ऐसा होता है जो पृथिवीकायिकावासमें प्राप्त होते ही आहार पुद्गलोको ग्रहण करने लग जाता है, उन्हें परिणमाने लगता है, और उनसे अपने पृथिवीकायिकके योग्य शरीरका निर्माण करने वगता है तथा 'अत्थेगइए तओ पडिनियत्तइ पडिनियत्तित्ता इहं हव्वं आगच्छइ' कोई एकजीव ऐसा होता है जो मारणान्तिक समुद्धातसे समवहत होकर पृथिवीकायिकावासमें पहुँच तो जाता है पर वह आहार आदिका ग्रहण किये विना ही वहांसे लौटकर अपने पूर्वशरीरमें शीघ्र आजाता है और आकरके 'दोच्चपि मारणंतियसमुग्घाएणं समोहणइ' फिर वह दुबारा मारणान्तिक समुद्धात करता है 'समोहणित्ता' दुवारा मारणान्तिक समुद्घात करके
उत्तर- 'गोयमा ! अत्थेगईए तत्थगएचेव आहारेज्ज वा, परिणामेज्ज वा. सरीर वा बंधेज्जा' गौतम! भारान्ति समुद्धातथा युत यो જીવ એવો હોય છે કે જે પૃથ્વીકાયિક આવાસમાં પૃથ્વીકાયિક રૂપે ઉત્પન્ન થતાંની સાથે જ આહાર પુદગલોને ગ્રહણ કરવા લાગી જાય છે, તેમનું પરિણમન કરવા લાગી જાય છે અને પરિણમિત પુદ્ગલો દ્વારા પિતાને પૃથ્વીકાયિકને યોગ્ય શરીરનું નિર્માણ ४२१८ भाउ छ. तथा- 'अत्थेगइए तओ पडिनियत्तइ, पडिनियत्तित्ता इहं हव्वं સાજી કેઈક જીવ એવો હોય છે કે જે મારણબ્લિક સમુદ્ધાતથી યુક્ત થઈને પૃથ્વીકાયિકાવાસમાં પહોંચી તો જાય છે, પરંતુ ત્યાં આહાર આદિ ગ્રહણ કર્યા વિના જ ત્યાંથી પાછા ફરીને પિતાના પૂર્વગ્રહીત શરીરમાં તુરત આવી જાય છે, ત્યાં આવીને 'दोच्चपि मारणंतियसमुग्धाएणं समोहणइ' मील मते ते भारान्ति: सभुइधात ४२ छ. 'समोहणित्ता' मने ये शते भी मत भारान्ति समुधात ४शन 'मंदरस्स पचयस्स पुरस्थिमेणं अंगुलस्त असंखेन्नइभागपंत वा,
શ્રી ભગવતી સૂત્ર : ૫